________________
5
10
15
20
25
२३२]
[ पाण्डवचरित्रमहाकाव्यम् । नलस्य प्रवासः ॥
मातृवद्दयितां भ्रातुस्तत्त्वमेतां महासतीम् । प्रणम्य रथमारोप्य प्रेषय प्रेयसा सह ॥ ३४८|| इत्युक्तस्तैर्नमस्कृत्य वैदर्भी रथमार्पयत् । अलं तव रथेनापि नलेनेति न्यषेधि सः ॥३४९॥ नृपागारात्पुरस्कृत्य प्रेयसीमतिधीरधीः । नलोऽचलन्मुखाम्भोजात्पदार्थ इव भारतीम् ॥३५०॥ प्रियानुव्रज्य यातस्य प्रस्थितस्य शनैः शनैः । प्रयाणपटहैर्जातमाक्रन्दैरनुजीविनाम् ॥३५१॥ लीलाकुरङ्गक-क्रीडासारिका-केलिबर्हिणः ! । गृहपारावताः ! सद्मकीर-वापीसितच्छदाः ! ॥३५२॥ प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक् । वदन्तीति तदा भैमी कस्यार्द्रं नाकरोन्मनः ॥ ३५३॥ युग्मम् | पुरे पौरवधूनेत्रैः प्रारब्धप्रावृषि क्षणात् ।
तस्याः प्रियानुगामिन्याः प्रसतुः प्रीतिवीरुधः ॥३५४॥ धिग्विधि यो नलस्यापि दशामेतामदर्शयत् । न धिग् वाऽस्य स्वभावोऽयं चन्द्रमस्यपि दृश्यते ॥ ३५५॥ चिकीर्षेयं तवासीच्चेत्किं विधे ! भरतार्धभुक् । चक्रे नलस्त्वया यद् वा महाऽऽरोहो महापदे ॥ ३५६ ॥ यां सतीं शापशङ्कीव करैः सूरोऽपि नास्पृशत् । सहते सा कथं भैमी पादचङ्क्रमणक्लमम् ॥३५७॥ धिक् कूबरं कुतोऽस्यापि स्थैर्यमेष्यन्ति सम्पदः । भ्रातरं भ्रातृजायां च य एवं निरवासयत् ॥ ३५८|| इति व्रजति वैदर्भीसहाये नलभूतौ । अन्तर्नगरमुच्चेरुर्नागराणां गिरस्तदा ॥ ३५९ ॥ पञ्चभिः कुलकम् । तदा भैमीक्रमस्पर्शपूतंमन्येव मेदिनी । धावत्पौरजनोद्भूतरजोव्याजाद्दिवं ययौ ॥३६०॥ पौरामात्यादिभिर्लोकैरुपनीतानि कोटिशः । निराकुर्वन्नलो यानान्यगच्छन्नगराद्बहिः ॥३६१॥