SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ ७६० ] तद्वास्तव्यः तद्विचिन्त्य तद्विधाय ध्रुवं तद्विधायानुरोधं द्विधृत्य मयि ७/१३७ ११/१३६ १२/३४२ ६ / ३९४ १३ / ९६५ तद्विध्वस्तरिपुव्राता- ११ / ३७६ तद्विमुच्य तद्विलोक्य तद्विवेकमनुस्मृत्य ११ / १२८ तद्वेश्मन्युपदारत्न तो यावन्न तद्ध्वनेरध्वनितद्व्रज ध्वजिनीनाथ तद्व्रजाऽऽयात तनयस्य मदीयस्य तनयामन तनयेनापि किं तनुत्राणं तनुत्राणं तनूजं सान्त्वयि तनूजैस्तैस्ततः तनूरुहपरीवार १३/१०२१ | तन्नैवाभूदभाग्यै१८ / १६५ तन्त्र्यग्रोधाध्वना तन्निराशं तन्निर्गतेन तन्निर्गत्याम्भसो ६ / १९६ १२ / ८९ तन्निशम्य १३/१००० तन्निशम्य प्रसन्नास्यः ३/३१७ तन्निशम्य वचः तन्निशुम्भनसम्भूततन्निषीद सुखं तन्नीरस्य तन्यायविकलस्यापि | तन्मध्ये सानुजं तनोति कृतिनां तनोति नित्यमद्यापि तन्त्रिपालो तन्न किंचन तन्न बान्ध तन्नादेन तन्नावैति स किं ५ / ४६८ तन्निक्षिप्य क्षमाभारं तन्निजाभ्यां तन्निनादमुपश्रुत्य १७ / १७४ ६ / २४७ तन्निपाताभि १८ / २०८ | ७/४६० १७/६० १३ / ८८८ तन्मनः क्षोभिविक्षि तन्मनागपि मा १/२३३ ३ / १४२ ९/२७ ६/२२६ ७/५७८ तन्मानवानवेक्ष्यै ४/१५२ तन्मामकीनमारण्य १८/१९८ | तन्मामप्यनुजानीहि ६ / २४२ तन्मार्गानुगम १० / ४२१ ११ / ३५४ | तन्मुरारे ! ११ / १३४ तन्मुहूर्तं १३/३७ तन्मूलोत्थैर १२/७६ १/८९ ११ / ३०६ ८/५२७ | तन्मनोवृत्तिमालो- १८ / १९६ १७ /११८ २ / १८४ ४ / ३५४ तन्मया तनयः तन्मरालचमूकाल: तन्महात्मायमातन्महीपतिमात्रस्य तन्मा भैष्टमदीपष्ट तन्मातस्ते तन्मुञ्च शुच तन्मे तीर्थाद्रिकान्ता तन्मे प्राणेश्वरः तमे भर्तृवधं तन्मे मातलिना ५ / १७४ १४/१७८ तन्मेऽधुना जिनतन्मोचयसि तन्वती देहशौचाद्य तन्वन्नकालक १३ / २५३ तपस्याशु (सु) १३/८७७ | तपोधर्मैकनिष्ठायाः पोऽथ कुर्व तप्यन्ते स्म तमः सर्वकषो तमथारिष्टमथनो १८/२१५ ६ / ५३१ ११ / ३४९ ९ / १०४ १० / ३६८ [ पाण्डवचरित्रमहाकाव्यम् ॥ तन्वानस्य भृशं तपः सुतशमाम्भोदा| तपः सुताभिषेकाय तपः सूनोरपि ज्ञान १६ / १५० १८ / १९९ १२/३७ ११ / २२० ११ / ३५७ तमद्याह्वयमानतमनु प्रस्थिता तमनैदंयुगीनाङ्गा तमन्वगाद्विसृष्टाऽपि ५/२९५ १८/१६८ ५/११५ १८/६७ १२ / ३४७ ४/५९ १०/१५४ १/९१ ७/२७० १० / ३०३ ८/२१८ ४/३२२ १६/२०७ ७/६६ १८ / ११४ १३ / १०३२ १३/२१९ १३ / ४७० ९/८८ १६ / ५१ तमहं मोचयिष्यामि १३ / ७४९ तमाकस्मिकमुत्पातं १६ / २१० १३/६०७ |तमानन्दाश्रुभिः १०/४०७ ५/३२ तमालोक्य कृतालोकं ३ / ४६९ ५/२९६ तमालोक्य बभौ १३ / ४२८ ७/६०१ तमासयित्वा १३/६२० तमासाद्याभवद्धैमी १/१४५ ६ / ६८६ तमप्यभिदधे तमप्येतैः तमभ्यगच्छदुत्सतमभ्यधत्त सैरंधी तमभ्यधाच्च भो तमभ्यधान्मदा तमभ्युदस्थुः तमष्टभवभर्तारं तमस्तोमनिरस्ताशौ तमस्यगणिता १३ / ४५३ ११/६८ ५/४९० ६/९६८ ९/३४२ २/३८ ४/३७५ तमुदन्तमथ ज्ञात्वा तमुद्वीक्ष्य तयो १८ / १३० १३/३०५ १४/१३२ १३/६४५ ४/३२३ ६/५४० ९/७५ ३/८९ ४/३८२ ६/६८३ तमुपश्रुत्य सम्भ्रा१३/८५८ | तमूचे विक्रमाधारः १० / २९५
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy