________________
५४]
____ 10
[ पाण्डवचरित्रमहाकाव्यम् । कंसवृत्तान्तः ॥ ततो व्यज्ञपयद्राज्ञे वसुदेवः कृताञ्जलिः ।। सा स्यात्कन्या यथाऽन्यस्य तथोपायोऽस्ति मे स्मृतः ॥६४॥ सावधानोऽधुना देवः श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशादस्मि सिंहपुरे गतः ॥६५॥ कन्दरादिव निर्गत्य सिंहः सिंहरथः पुरात् । भटान्नस्त्रासयामास बल्लाद्दन्तावलानिव ॥६६॥ ममाप्यत्यद्भुतैस्तैस्तैर्भुजविक्रमवैभवैः । तेन प्रादुरभाव्यन्त भाले धर्मजलोर्मयः ॥६७॥ प्रसादपात्रं पीनांसः कंसाख्यो मम सारथिः । भङ्गुरं बलमालोक्य रथात्तूर्णमवातरत् ॥६८॥ रथं सिंहस्थस्यासौ जितशक्रपराक्रमः । भुजदम्भोलिना भूभृद्गर्वचौरमचूरयत् ॥६९॥ मयूरबन्धं बद्ध्वा च ततः सिंहरथो रथी । मन्मानसैकहंसेन कंसेनाक्षेपि मे पुरः ॥७०॥ ततो विषस्वसुस्तस्या दुहितुर्मगधेशितुः । असौ सिंहस्थाऽऽनेता परिणेताऽस्तु सम्प्रति ॥७१॥ . उवाच श्रीसमुद्रोऽथ समुद्रविजयो वचः । गतापायमुपायं मे मनोहरमुदाहरः ॥७२॥ परं पुरा वणिक्पुत्रस्त्वयाऽसौ प्रतिपादितः । तदस्मै वणिजे पुत्रीं जरासंधो न दास्यति ॥७३॥ इति जल्पत एवास्य कंसः सेवार्थमागमत् ।। वसुदेवश्च तं राज्ञे कंसोऽसावित्यचीकथत् ॥७४।। तेजः साक्षादिव क्षात्रं तमूर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य नृपतिः पुनरभ्यधात् ॥७५॥ अत्यद्भुतोऽयमाकार: सुलभो न वणिक्कुले । ततोऽस्य पितरं पृष्ट्वा क्रियते कुलनिर्णयः ॥७६॥
15
१. भुजवज्रेण । २. भूभृतां-राज्ञां गिरीणां च गर्वं चूरयित्वा ।