________________
द्वितीयः सर्गः । कंस जन्मादि वर्णनम् ॥]
अथाहूय महीभर्त्रा पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ सर्वं कंसस्य पश्यतः ॥७७॥ यमुनायामनुस्रोतो वहन्तीमहमेकदा ।
अपश्यं कांस्यमञ्जूषां प्रातः शौचार्थमीयिवान् ॥७८॥ आदाय तामथोद्घाट्य पार्वणेन्दुसमाननम् । उच्छृङ्खलप्रभाजलमिममालोकयं सुतम् ॥७९॥ उग्रसेनस्य नामाङ्कामेतां च मणिमुद्रिकाम् । एतच्च पत्रमत्रेदं लिखितं वाध्यते यथा ॥८०॥ युग्मम् | उग्रसेनसधर्मिण्या धारिण्या गर्भकर्तृकः । अभवद्दोहदो भर्तृमांसभक्षणलक्षणः ॥८१॥ कथञ्चित्पूरिते तस्मिन्नमात्यैर्मतिशालिभिः । पौषे कृष्णचतुर्दश्यां विष्टौ सूनुरजायत ॥८२॥ तं दोहदानुभावेन निर्णीय जनकद्विषम् । विन्यस्य कांस्यपेटायामुद्भटाकारधारिणम् ॥८३॥ माताऽपि तदहर्जातं मथुरातोऽथ धारिणि । पत्युः क्षेमाय चिक्षेप गम्भीरे यमुनाम्भसि ॥८४॥ युग्मम् । इति पत्रार्थतो देव ज्ञातोऽसावुग्रसेनजः । पुत्रस्नेहस्तथाऽप्यत्र तदा प्रादुरभून्मम ॥८५॥ अथानीय निजं गेहमस्योत्सवपुरःसरम् । कांस्यपेटोपलब्धत्वान्नाम कंस इति व्यधाम् ॥८६॥ असावपुष्णाद्वर्धिष्णुस्तेजः क्षत्रकुलोचितम् । ततः क्रीडन्बलादेष बालकैः कलहायते ॥८७॥ जनेभ्योऽहमुपालम्भं लेभे च प्रतिवासरम् । कुमारवसुदेवस्य ततोऽमुं सेवकं व्यधाम् ॥८८॥ ततो जगाद सानन्दं समुद्रविजयो नृपः । अस्मद्गोत्रादृते कस्य दृश्यते बलमीदृशम् ? ॥८९॥ इत्युक्त्वा सह कंसेन गत्वा राजगृहे च सः । चक्रे सिंहापुराधीशमुपदां मगधेशितुः ॥९० ||
[ ५५
5
10
15
20
25