________________
5
10
६८८] [पाण्डवचरित्रमहाकाव्यम् । जराकुमार: कौस्तुभं लात्वा पाण्डुमथुरांगाः ॥
कृष्णा विज्ञा विशेषेण शुश्रूषामास तांस्तदा । प्रीतिपात्रं कलत्रं हि सर्वक्लेशापहं नृणाम् ॥२३६॥ ते पञ्चेषुजिगीषायां विस्फुरत्पौरुषा अपि । ततस्तदेकविषयान् विषयाननुमेनिरे ॥२३७॥ पर्यायेणाथ भुञ्जाना सह तैर्दयितैः सुखम् । गर्भ बभार पाञ्चाली निधानमिव मेदिनी ॥२३८॥ अन्यतेजस्विमाहात्म्यग्रासोज्जागरतेजसम् । प्रातः प्राचीव मार्तण्डं सा क्रमात्सुषुवे सुतम् ॥२३९॥ जगदानन्दने तस्मिन्नन्दने धर्मनन्दनः । जाते दानं ददौ किं च शोधयामास चारकान् ॥२४०॥ नामास्य पाण्डवैः पाण्डुसेन इत्युज्ज्वलौजसः । दीनानाथजनोद्धारपुर:सरमसूत्र्यत ॥२४१॥ । पाण्डुसेनोऽथ सेनानीरिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामग्र्यो जग्राह सकलाः कलाः ॥२४२॥ जगच्चेतश्चमत्कारिगुणगृयैः स पाण्डवैः ।। अद्भुतप्राभवप्राज्ये यौवराज्ये न्ययुज्यत ॥२४३॥ सर्वतः कुर्वतां तेषां तां तामर्हत्प्रभावनाम् । कल्याणोदर्कराज्यानां ययौ कालः कियानपि ॥२४४॥ मषीश्याममुखो जातु कराग्रोपात्तकौस्तुभः । युधिष्ठिरं जरासूनुरुपतस्थे सदःस्थितम् ॥२४५॥ कृतसंमानमासीनं वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं सम्भ्रमं बिभ्रत्तं पप्रच्छ तपःसुतः ॥२४६॥ एतदत्याहितं किं नु ? भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनीं वाचं स्मरन्नस्मि भियाऽऽतुरः ॥२४७॥ सत्यैव स्वामिनो वाणीत्युक्तेऽनेन विषादवान् । पुनः कुन्तीसुतोऽवादीद्यथावृत्तं तदादिश ॥२४८॥
१. कार्तिकस्वामी । २. प्रभोर्भावः प्राभवं-प्रभुता । ३. आसीनं तम् इत्यन्वयः । ४. 'वदादितः' प्रतिद्वये० ।