SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ६४८] [पाण्डवचरित्रमहाकाव्यम् । कृष्णेन सत्यभामादीनां दत्तादेशः ॥ नमिः पूर्वं जिनो ह्येव संसदि प्रत्यपीपदत् । नेमिस्तीर्थंकरो भावी द्वाविंशोऽत्रैव भारते ॥६८॥ समस्तमपि स स्त्रैणं तृणवच्चिन्तयिष्यति । राज्यं प्राज्यभुजोष्माऽपि निरीहो न ग्रहीष्यति ॥६९॥ एतज्जिनोक्तमाख्याय तस्यामुपरमस्पृशि । तं तं नेमेर्गुणग्राममश्लाघत हरिर्मुदा ॥७०।। क्षणेन राममापृच्छ्य सोऽन्तःपुरमुपेयिवान् । नेमेश्चरित्रमाचख्यौ शुद्धान्तसुदृशां पुरः ॥७१॥ तत्रोत्कमानसो नेमिं हरिः स्नेहादजूहवत् । ततो रत्नासनासीनः स्नाति स्म सह नेमिना ॥७२॥ शुद्धया गन्धकाषाय्या समुन्मृज्य वपुस्तयोः । कर्पूरागुरुमिश्रेण चन्दनेन व्यलिप्यत ॥७३॥ तैस्तैः स्वादुरसैभॊज्यैरभुञ्जातामुभावपि । मध्याह्न चात्यवर्तेतां सङ्कथामन्थरौ मिथः ॥७४॥ . लीलावनेषु वापीषु क्रीडाद्रौ सरसीषु च । समं नेमिकुमारेण रेमे सान्तःपुरो हरिः ॥७५।। इति प्रतिदिनं खेलंस्तैस्तैः केलिभिरच्युतः । न विना नेमिना चक्रे चक्रभृत् कामपि क्रियाम् ॥७६॥ एकदा सौविदल्लांश्च द्वारपालांश्च सर्वतः । निखिलानङ्गरक्षांश्च समादिक्षदधोक्षजः ॥७७॥ हंहो ! नेमिकुमारो मे प्राणेभ्योऽप्यतिवल्लभः । न कदापि न कुत्रापि स्खलनीयस्ततो ह्ययम् ॥७८॥ प्रियाश्च सत्यभामाऽऽद्याः कैटभारातिरादिशत् । युष्माभिर्देवरो नेमिः खेलनीयोऽपशङ्कितम् ॥७९॥ हरेरन्त:पुरे नेमिरेकाक्यपि ययौ ततः । धीरा विकारहेतौ हि व्याप्रियन्ते विशेषतः ॥८०॥ नर्मणः प्रतिनर्माणि निर्विकारेण कुर्वता । नित्यं सर्वाः प्रजावत्यः पर्यतोष्यन्त नेमिना ॥८१॥ 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy