SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः । श्रीनेमिकुमारस्य जलक्रीडा ॥ ] अथ दामोदरो नेमेर्दारस्वीकारहेतवे । अनोद्यत शिवादेवी- समुद्रविजयादिभिः ॥८२॥ सोऽप्यभाणीद्भृशं भामारुक्मिणीप्रमुखाः प्रियाः । कार्ये प्रायः प्रगल्भन्ते तादृशे हि मृगीदृशः ॥८३॥ ततस्ताः प्रार्थयामासुरुपयामाय नेमिनम् । सोऽपि प्रतारयामास च्छेकैः प्रत्युत्तरैरिमाः ॥८४॥ तासां नेमिर्वचोलक्षैर्विलक्षमनसामथ । साहायकमिवाधातुं वसन्तर्तुरवातरत् ॥८५॥ ततश्चतालिमत्तालिवाग्मिनो दक्षिणानिलाः । आश्लिष्यन्नेमिमारब्धविवाहप्रार्थना इव ॥८६॥ दिनैः सार्धमवर्धन्त वनपादपसम्पदः । सहैव च हिमानीभिः क्षीयन्ते स्म क्षपास्तदा ॥८७॥ ततः पौरान्वितः सार्धमवरोधेन माधवः । रन्तुं रैवतकोद्यानमगमन्नेमिना समम् ॥८८॥ परिपीताऽऽसवाः स्वैरं चिक्रीडुस्तत्र यादवाः । नव्यैः केचिदलञ्चक्रुः कुसुमाभरणैः प्रियाः ॥८९॥ प्रेयसीनां प्रियं चक्रुः केऽपि पल्लवहस्तकैः । चेतश्चालोभयन्केचिन्नवैः कुसुमकन्दुकैः ॥९०॥ रेवती - र -सत्यभामाद्याः पुनरिद्धप्रसाधनाः । रामकेशवयो रामा रेमिरे नेमिना सह ॥९१॥ तत्र काचिन्निजाश्लेषभवैः कुरबकैर्नवैः । पृष्ठन्यस्तस्तनी नेमेश्चक्रे धम्मिल्लबन्धनम् ॥९२॥ काऽपि स्वमुखगण्डूषपुष्यत्केसरसौरभात् । दूराभ्यधिकसौरभ्यं नेमेः श्वासानिलं पपौ ॥९३॥ काऽपि स्वाङ्घ्रिप्रहारोत्थैः कङ्केल्लिकुसुमैः कृताम् । अक्षिपन्नेमिनः कण्ठे श्लथनीविर्नवस्रजम् ॥९४॥ आविर्भावितदोर्मूला काचिदुच्चपयोधरा । स्वकटाक्षोद्भवैर्नेमेरुत्तंसं तिलकैर्व्यधात् ॥९५॥ [ ६४९ 5 10 15 20 25.
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy