SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ 10 ६५०] [पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्य जलक्रीडा ॥ प्रजावतीनां नाभञ्जि यदृच्छा काऽपि नेमिना । वशिनामिन्द्रियार्था हि प्रभवन्ति न किञ्चन ॥१६॥ इति श्रीनेमिना सार्धं पौरैरन्तःपुरेण च । चिक्रीड प्रत्यहं क्रीडावने विष्णुर्नवे नवे ॥९७॥ नेमेर्विकारमाधातुमनीश्वरतयाऽऽत्मनः । लज्जयेवातिचक्राम वसन्तर्तुरतिद्रुतम् ॥९८॥ शिरीषमिषतः शस्त्रं शस्त्राध्यक्ष इवार्पयन् । कामस्य जेतुकामस्य नेमि ग्रीष्मस्ततोऽभ्यगात् ॥९९।। कोपादिव निदाघेन पाटलाक्षेण वीक्षिताः । व्यलीकमूलमप्याशु मानिन्यो मानमत्यजन् ॥१००॥ ग्रीष्मे भीष्मरुचिर्भानुरभूद् द्विष्टप्रतापकृत् । यद्वा कालवशान्मित्रेऽप्यमित्रत्वमुदञ्चति ॥१०१।। मर्माविद्धर्मसन्तप्तैर्विष्णुरन्तःपुरैर्युतः । ययौ रैवतकोद्यानवापीषु जलकेलये ॥१०२॥ भ्रातुर्जायाभिराकृष्य समं नेम्यप्यनीयत । स्वकृत्यस्यावरोधेन सन्तः सर्वानुरोधिनः ॥१०३॥ वेगादुपागते प्रीत्या तीरं द्वारवतीपतौ । दीर्घिकाऽर्घमिव प्रादादम्भोजाञ्चितवीचिभिः ॥१०४॥ अम्भोरुहवनभ्राम्यन्मधुव्रतरुतच्छलात् । वापी स्वागतिकीवाभूद् रुक्मिणीरमणं प्रति ॥१०५॥ . गोविन्दायोपदीचक्रुः समेत्यारामिकाः पुरः । फुल्लन्मल्लीमयांस्तांस्तान्पुष्पाकल्पाननेकशः ॥१०६।। तेषु काम्यतमं पूर्वं रुक्मिण्याद्याः प्रिया हरेः । देवरं देवरम्याङ्गं नेमिनं पर्यधापयन् ॥१०७।। गन्धलुब्धभ्रमद्धृङ्गभयव्याकुलदोर्लताः । प्रदत्तांस्तानुपेन्द्रेण ततस्ताः पर्यधुः स्वयम् ॥१०८॥ महिषीभिः समं ताभिर्नेमिनं धारयन्करे । केशवोऽवातरद्वाप्यां लीलया कलहंसवत् ॥१०९॥ 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy