________________
२५०] [पाण्डवचरित्रमहाकाव्यम् । सिंहकेसरीसाधोः केवलज्ञानप्राप्तिः ॥
तत्तथैवाभवत्तेऽथ तापसा इत्यचिन्तयन् । काचिदेवीयमन्यस्याः शक्ति-रूपे न हीदृशी ॥५८६॥ वृष्टेरुपरमे धर्मं निन्दन्तः स्वं दयोज्झितम् । विस्मितास्ते तदाख्यातं धर्मं सम्यक् प्रपेदिरे ॥५८७।। पुरमुड्डामरश्रीकं तत्र सार्थपतिय॑धात् । चैत्यं च शान्तिनाथस्य काम्याकारमकारयत् ॥५८८॥ यतः पञ्चशतान्यस्मिन् प्रत्यबुध्यन्त तापसाः । तेन ख्यातिमगाद्धात्र्यां तत् तापसपुराख्यया ॥५८९॥ नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने । तत्राभ्येत्य वसन्ति स्म स्वैरमुच्चावचाः प्रजाः ॥५९०॥ स च सार्थपतिस्ते च तापसाः सा च भीमसूः । प्रजास्ताश्चावसंस्तस्मिन्नर्हद्धर्मपराश्चिरम् ॥५९१॥ अन्यदा जितमार्तण्डमण्डलद्युतिरेक्ष्यत । मध्यरात्रे शिरस्यद्रेरुद्दयोतो नलकान्तया ॥५९२॥ उत्पतन्तः पतन्तश्च तयाऽथ विहगा इव । विस्मयस्मेरमैक्ष्यन्त सुरासुरनभश्चराः ॥५९३।। तत्संपातभवैः कोलाहलैर्जागरिताः क्षणात् ।। तानुत्पश्यदृशः पौरा अप्यपश्यन्सविस्मयाः ॥५९४।। ततः सार्थपति.मी ते च सर्वे तपस्विनः । पौरा अप्यखिलाः शैलशिरस्यारुरुहुः क्षणात् ।।५९५।। सिंहकेसरिणः साधोर्नवकेवलसम्पदः । कुर्वतो महिमानं ते ददृशुः सुर-खेचरान् ॥५९६॥ ततः कन्दलितानन्दा नत्वा केवलिनं पुरः ।। भैमी च सार्थवाहश्च पौराश्च समुपाविशन् ॥५९७॥ तदानीं श्रीयशोभद्रसूरयो गुरवो मुदा । तं केवलिनमानम्य न्यविक्षन्त तदन्तिके ॥५९८॥
15
20
१. सर्वयु० प्रतिद्वये ।