SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । दमयन्त्याः पूर्वभववृत्तान्तः ॥ ] कोपादशकुनं सोऽयमिति स्वैः पत्तिभिस्तदा । तं संग्राह्य निवृत्त्याशु युवामागमतं गृहम् ||६२५।। कथञ्चिदपि विस्मृत्य कोपमाकार्य तं मुनिम् । क्व गन्तासि ? कुतश्चागा ? इत्यवार्तयतं युवाम् ॥६२६॥ ततस्तद्गिरमाकर्ण्य शमामृततरङ्गिताम् । सान्द्रानन्दं तमभ्यर्च्य मुनिं व्यसृजतं युवाम् ॥६२७॥ युवाभ्यां यत्तदा रुद्धः साधुर्द्वादशनाडिकाः । तेनायं विरहो जज्ञे युवयोर्द्वादशाब्दिकः ॥६२८॥ वर्षस्य द्वादशस्यान्ते तेन पत्या समेयुषी । पुनस्त्वं तादृशानेव भोगान् वैदर्भि ! भोक्ष्यसे ॥६२९॥ गतायामथ यामिन्यां यशोभद्रगुरुर्गिरेः । उत्तीर्यालङ्करोति स्म तत्तापसपुरं पुरम् ॥६३०॥ शान्तेश्चैत्यं प्रतिष्ठाय स तस्मिन्देशनाम्बुधिः । सम्यक्त्वारोपणं चक्रे पौरलोकस्य कोटिशः ॥६३१॥ विदर्भजन्मनस्तत्र निवसन्त्या गुहागृहे । अतीयाय जिनोपास्तिपरायाः सप्तहायनी ॥ ६३२॥ अन्यदा कश्चिदभ्येत्य तद्गुहाद्वारमध्वगः । सुधामुचमिमां वाचमवोचन्नलवल्लभाम् ॥६३३॥ वैदर्भि त्वत्पतिर्नातिदूरे देशे मयेक्षितः । उत्सुकोऽहं तु गन्तास्मि सार्थो मे न प्रतीक्षते ॥७३४॥ इत्युदीर्य प्रयाति स्म स पान्थस्त्वरितक्रमम् । साऽपि तच्छब्दमाकर्ण्य गुहातो निरगाज्जवात् ॥६३५॥ भद्र ! भद्र ! त्वया सोऽयं क्व दृष्ट इति भाषिणी । पान्थं तमनुधावन्ती भीमभूर्विपिनेऽपतत् ॥६३६ ॥ गच्छन्त्याश्च पुरस्तस्या निःस्वाया इव शेवधिः । पान्थः सोऽगाददृश्यत्वं ततो व्यावर्तते स्म सा ॥६३७॥ कंदरायाः पुनर्मार्गमज्ञात्वा गहने वने । भीमभूरुभयभ्रष्टा दुःखक्लिष्टेत्यचिन्तयत् ॥६३८ ।। [२५३ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy