________________
5
10
15
20
25
२५४]
[ पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः सत्यनिष्टता ॥ अहो ! किमपि मे दैवमपकारि पदे पदे । येनाभवदिदानीं मे न पान्थो न च कंदरा ॥६३९॥ किं करोमि क्व गच्छामि घोरेऽस्मिन् पतिता वने । भावी मृत्युरपि श्रेयानार्तध्यानस्पृशोऽत्र मे ||६४०॥ इत्याकुलमनास्तस्मिन्नश्रुपूराऽऽविलेक्षणा । ययौ तस्थावुपाविक्षद्व्यलुठद्व्यलपच्च सा ॥६४१॥ भ्राम्यन्तीं च वने काचित्तामपश्यन्निशाचरी । मा स्म गा भक्षयिष्यामि भवन्तीमित्युवाच च ॥६४२॥ तां वीक्ष्य भयसम्भ्रान्ता बभाषे भीमनन्दिनी । नलादन्यं पुमांसं चेत्स्पृशत्यपि न मे मनः ||६४३॥
ममार्हन्नेव देवश्चेद् गुरवश्चेत् सुसाधवः । रतिश्चेज्जैनतत्त्वे च हताशा भव राक्षसि ? ॥६४४ ॥ युग्मम् | इति तस्या गिरामन्त्रवाचेव च्युतविक्रमा ।
ययौ नक्तंचरी नत्वा सत्यो हि दुरतिक्रमाः ॥६४५॥ ततो दत्तजलभ्रान्तिमूर्मिमत्सिकताचिताम् । क्वचिगिरिनदीं काञ्चिदुदन्यन्ती जगाद सा ॥६४६॥ तामनम्भसमालोक्य सा जगाद तृषार्दिता । मनो मे यदि सम्यक्त्वसौरभ्यसुरभीकृतम् ॥६४७॥ तदेतस्यां पयः प्रादुरस्तु द्रागमृतोपमम् । इत्युक्त्वा पाष्णिना स्वैरं महीतलमताडयत् ॥६४८॥ युग्मम् । साऽभूत्कूलंकषाऽन्वर्थनामाऽम्भोभिस्तदुत्थितैः ।
स्नात्वा पीत्वा पयश्चास्यां भैमी निन्ये परिश्रमम् ॥६४९॥ पुरो यान्ती च सा खिन्ना न्यग्रोधस्य तले क्वचित् । निविष्टा पथिकैः कैश्चित्सार्थाऽऽयातैरभाष्यत ॥६५०॥ भद्रे ! काऽसि ? किमत्रासि वटस्याधो निषेदुषी ? | ईदृगद्वैतरूपा त्वं काचिन्नु वटदेवता ? ॥६५१॥
१. उदकमिच्छती । २. नदी ।