SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [२५५ 5 षष्ठः सर्गः । चन्द्रयशा वृत्तान्तः ॥] अथाह भीमभूर्नाहं देवता किन्तु मानुषी । वणिक्पुत्री समं पत्या यान्त्यभूवं पितुर्गृहे ॥६५२॥ सुप्तामेकाकिनीमत्र मां संत्यज्य पतिर्ययौ । बान्धवा ! गमयध्वं मां तत्तापसपुरध्वना ॥६५३।। तेऽप्यूचुर्यत्र सूर्योऽस्तमेत्यध्वाऽस्य पुरस्य सः ।। तं तु दर्शयितुं नालमिदानीमुत्सुका वयम् ॥६५४।। आगताः स्म इहाम्भोऽर्थं सार्थादायासि तत्र चेत् । कुत्रापि वसतिस्थाने नयामस्त्वां सुखेन तत् ॥६५५॥ साऽथ तैः सह सार्थेऽगाद् धनदेवस्य तेऽपि ताम् । कथामाख्याय तत्प्रोक्तां सार्थनेतुरदर्शयन् ॥६५६॥ सार्थेशोऽपि ममासि त्वं सुता नेष्यामि तत्सुखम् । त्वां स्थाने वसतीत्युक्त्वा स्नानादिभिरनन्दयत् ॥६५७॥ तामारोप्याद्भुते याने सार्थेशोऽथाचलत्प्रगे । नीत्वाऽचलपुरद्वारि क्रमाच्चैनां मुमोच सः ॥६५८॥ तत्राध्वचङ्क्रमक्लान्ता वाप्यां कस्यांचिदप्यसौ । प्रविश्य जलपानादि विधाय बहिरागमत् ॥६५९॥ आकाशपतितेवासौ पावयन्ती दृशा पुरम् । किंकर्तव्यजडा वापीद्वारवेद्यामुपाविशत् ॥६६०॥ ऋतुपर्णो जनाकर्ण्यकीर्तिस्तत्र नृपस्तदा । चन्द्रोपमयशाश्चन्द्रयशाश्चास्य प्रियाऽभवत् ॥६६१॥ तस्याश्चेट्यस्तदा वाप्यां नीरमाहर्तुमागताः । तामपश्यज्जगच्चेतोहारिरूपां सविस्मयम् ॥६६२॥ वाप्यन्तर्वलितग्रीवं ताः पश्यन्त्योऽथ तां मुहुः । शनैःशनैर्विशन्ति स्म निरीयुश्च शनैःशनैः ॥६६३।। गत्वा कौतुकिताश्चन्द्रयशसे तां न्यवेदयन् । आनेतुं साऽपि तां प्रीत्या भूयोऽपि प्रजिघाय ताः ॥६६४।। एत्य तास्तत्र तामूचुर्देवी चन्द्रयशाः शुभे ! । त्वामाह्वयति भूयस्या पुत्रीप्रीत्या नृपप्रिया ॥६६५।। 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy