SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 10 २५६] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः दयार्द्रता ॥ एत्य तत्प्रेमपीयूषैस्तापं निर्वापयाऽऽत्मनः । त्वं स्थिताऽत्र पुनः शून्यचेताः स्थलमवाप्स्यसि ॥६६६॥ इत्यासां वचनैभैमी प्रह्वीभूतमना मनाक् । प्रश्रयोद्गारिवक्त्राभिस्ताभिः परिवृताऽचलत् ॥६६७।। मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा । इति ज्ञातेयमज्ञासीन्न जातु नलवल्लभा ॥६६८।। जामेयी दमयन्ती मेऽस्तीत्यजानान्नृपप्रिया । तदानीं बाल्यदृष्टत्वात्तां नोपालक्षयत्पुनः ॥६६९॥ साऽभ्येत्याऽऽलिङ्गदायान्तीं पुत्रीप्रेम्णा तथापि ताम् । तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥६७०॥ प्रक्षिप्तशिरसं मातृस्नेहेनाघ्रिसरोरुहे । उत्थाप्य साऽवदड्रैमी प्रीतिकल्लोललोलिता ॥६७१॥ वत्से ! त्वमसि मे पुत्र्याश्चन्द्रवत्याः प्रियस्वसा । उभे अपि युवां लक्ष्मी तत्कृतार्थयतं मम ॥६७२॥ परमात्मस्वरूपं मे कथयेत्युदिताऽनया । सार्थपुंसां यदाख्यातं तदेवाख्यन्नलप्रिया ॥६७३॥ दीनानाथकृते चन्द्रयशोदेव्याः पुराद् बहिः । वर्तते सुकृतोद्गारं सत्रागारमवास्तिम् ॥६७४॥ भैम्यूचे तां ततः सत्रे दानं दास्येऽहमन्वहम् । यदि नाम पतिं वीक्षे जात्वस्मिन्भोजनार्थिनम् ॥६७५॥ ओमित्युक्ते तया भैमी सत्रे दानं ददौ स्वयम् । तेन तोषं विशेषेण कलयामासुरर्थिनः ॥६७६॥ साऽपश्यत्कञ्चिदन्येद्युः सत्रस्था बद्धमग्रतः । चौरमारक्षकैर्नीयमानमाहतडिण्डिमम् ॥६७७॥ स तां वीक्ष्यावदद्दीनं रक्ष मां देवि ! रक्ष माम् । सा कृतं किमनेनेति पप्रच्छारक्षकांस्ततः ॥६७८॥ 15 25 १. निर्जलप्रदेशम् । २. प्रेमोद्गारि मुखं यासां ताभिः । ३. प्रक्षिप्तं शिरो यया ताम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy