________________
५९०]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ केऽपि प्राणाधिको धार्तराष्ट्रो न तु वृकोदरः । केचिच्च बलवान् भीमो न नाम धृतराष्ट्रभूः ॥९००।। अन्ये तु मांसलाभ्यासी मारुतिर्न कुरूद्वहः । अपरे पुनरभ्यासी कौरवो नैव पावनिः ॥९०१॥ केचित्तु मन्महे नान्यं मानिनं कौरवं विना । इयत्यपि गते यस्य सर्वान्वा हन्मि विद्विषः ॥९०२॥ मृत्युना सह सङ्ग्रामे केलिलीलाः करोमि वा । रिपुभ्यो न पुनर्दीनं वचो वच्मीति गी:क्रमः ॥९०३॥ अन्ये तु धिग् धियं धिक् च मानितां धिक् च मत्सरम् । यदुपज्ञमसौ जज्ञे कौरवस्य कुलक्षयः ॥९०४॥ इत्येतान्बहुशो जल्पाञ्जल्पयन्तः परस्परम् । युद्धकौतुकिनस्तस्थुः सुरखेचरमानवाः ॥९०५॥ षड्भिः कुलकम् । कौरव्य-मारुती वेगाद् दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमामात्मानं परितो गदाम् ॥९०६॥ सानुमन्ताविवोत्क्षिप्तौ कल्पान्ते मण्डलानिलैः । गदाङ्घ्रिपं दधानौ तौ चेरतुश्चित्रमण्डलम् ॥९०७॥ राजति स्म तयो रङ्गं शौर्यरोमाञ्चकोरकैः । अन्तर्चलितकोपाग्निनिर्यद्धूमलवैरिव ॥९०८॥ कदाचित्तौ विनिर्मुक्तक्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च स्वैरं कदाचिदपसस्रतुः ॥९०९॥ भुजशौण्डीरिमोद्रेकाद्धावमानोऽतिदुःसहम् । अत्याजयत्कदाप्यन्यः स्वां महीमितरं बलात् ॥९१०॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्ताग्रावत्यासन्नीबभूवतुः ॥९११॥ प्रक्षिप्य पुरतः पादमेकस्मिन्नभिहन्तरि । कृष्टाङ्घ्रिमङ्गनाशेन प्रहारमपरोऽत्यजत् ॥९१२॥
15
25
१. जल्पान्, कल्प प्रतिद्वयपाठः ।