SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ६५२ ] [ पाण्डवचरित्रमहाकाव्यम् । पाणिग्रहणार्थे कृष्णादीनां ग्रहः ॥ निर्मितानि तुषारांशुकिरणौघैरिव क्षणात् । उपानैषीद्दुकूलानि नेमेरन्यानि रुक्मिणी ॥ १२३ ॥ भद्रासने निवेश्याथ नेमेः काचित्प्रजावती । केशानुत्थाप्य कुसुमैर्बबन्ध कबरीं नवाम् ॥ १२४॥ काऽपि स्वर्णसवर्णाङ्गी स्फुरद्धर्मोदबिन्दुकम् । निर्व्याजं वीजयामास कुमारं सिचयाञ्चलैः ॥ १२५॥ अथ नेमेः क्रमाम्भोजसंवाहनपुरःसरम् । सत्यभामामुखेनैता वक्तुमारेभिरे पुरः ॥ १२६ ॥ अयं कुमार ! संसारः सारवान् दारसङ्ग्रहात् । श्रीमानपि पुमान् रेणुरन्तरेण सधर्मिणीम् ॥१२७॥ महेन्द्रचन्द्रमुख्यानामिन्द्राणीरोहिणीमुखाः । पत्न्यः सन्ति जगत्ख्याता कोऽस्ति यो गृहिणीं विना ॥ १२८ ॥ तवेदमीदृक्सौभाग्यमिदं रूपमिदं वयः । गुणोदारान् विना दारान्सर्वं जानीहि निष्फलम् ॥१२९॥ धर्मश्चार्थश्च कामश्च पुरुषार्थास्त्रयोऽप्यमी । पुंसां सधर्मचारिण्यामेव देव ! व्यवस्थिताः ॥ १३०॥ पुण्यैकपात्रं पुत्रोऽपि कलत्रादेव जायते । यः पितुस्त्वमिव ख्यातिं त्रिलोक्यां तनुतेतमाम् ॥१३१॥ विषया अपि शब्दाद्याः प्रकामं हृदयङ्गमाः । भवन्ति स्त्रीजनेनैव लवणेन रसा इव ॥ १३२॥ किं च पाणिग्रहे लाभस्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते यद्दधत्यमितां मुदम् ॥१३३॥ विवाहोत्साहविषये तद्देवर ! वरोऽस्तु नः । ध्वजारोपः शिवादेव्या मनोरथरथेऽस्तु च ॥१३४॥ इति प्रार्थयमानासु तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्बन्धो ! कुरु प्रीताः प्रजावतीः ॥ १३५॥ १. 'नुद्वाप्य' प्रतिद्वय० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy