SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् सुभाषितानांश्च क्रमः ॥ पद्यांशः सर्ग:/श्लोकः योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥ १/१५५ भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥ १/१६१ सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥ १/२२० इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥ १/२५६ न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥ १/२५७ प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥ १/३३० भवेद्वाङ्मनसातीतः प्रभावो हि महात्मनाम् ॥ १/३६२ रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥ १/३६४ विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥ १/४६८ देवतोपहितानां हि वस्तूनां महिमाऽद्भुतः ॥ १/४९३ तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥ १/५५४ अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥ २/६ सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥ २/१९ अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥ २/५८ ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥ २/११८ न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥ २/१३७ ग्रहा अपि परक्षेत्रात् श्लाघ्याः स्वं क्षेत्रमागताः ॥ २/१५२ मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यातिहेतवे ॥ २/१७० उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥ २/२०४ स एव निधनं गच्छेदिच्छेदत्याहितं सताम् ॥ २/२१६
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy