________________
परिशिष्टः
[२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् सुभाषितानांश्च क्रमः ॥ पद्यांशः
सर्ग:/श्लोकः योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥
१/१५५ भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥
१/१६१ सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥
१/२२० इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥
१/२५६ न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥
१/२५७ प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥
१/३३० भवेद्वाङ्मनसातीतः प्रभावो हि महात्मनाम् ॥
१/३६२ रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥
१/३६४ विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥
१/४६८ देवतोपहितानां हि वस्तूनां महिमाऽद्भुतः ॥
१/४९३ तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥
१/५५४ अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥
२/६ सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥
२/१९ अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥
२/५८ ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥
२/११८ न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥
२/१३७ ग्रहा अपि परक्षेत्रात् श्लाघ्याः स्वं क्षेत्रमागताः ॥
२/१५२ मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यातिहेतवे ॥
२/१७० उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥
२/२०४ स एव निधनं गच्छेदिच्छेदत्याहितं सताम् ॥
२/२१६