________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥ ] पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ॥ जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ न मृत्युसदृशं दुःखं न सन्तोषसदृक् सुखम् ॥ मातुर्न्यक्कारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ? ॥ कर्षकेणेव सद्बीजमुप्तं काले फलेद्वचः ॥ भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ चौरस्वीकारकर्ताऽपि शीर्षच्छेद्यो हि चौरवत् ॥ किन्तु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् । भवन्ति भागधेयानि विविधानि न संशयः ॥ उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ दत्ते क्रुद्धो विधिर्न किम् ? ॥ उशन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी । कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ प्रातःकालोपलब्धो हि स्वप्नः सद्यः फलप्रदः ॥ अल्पमल्पेतरस्यार्थे त्याज्यमित्थं विदुर्बुधाः ॥ क्षयः कुलस्य चेत्पुत्राद्वृद्धिस्तर्हि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ? ॥ गुरवो हि समाशयाः ॥
यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ वनेषु दन्तिनो दन्तक्रीडाऽपि तरुभञ्जनी ॥ यद्वा नैवास्ति मर्यादा काऽप्यनालोच्य वादिनाम् ॥ न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ किं लोकाधिकधामान: सहन्ते तेजसो वधम् ? ॥ अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् । किं पुनर्ब्रहे तस्य ? सर्वराज्यहरोहि यः ॥ उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवद् बुधैः ॥ पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ करप्राप्ये फले को हि समारोहति भूरुहम् ? ॥ सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥
[८०९
२/२१८
२/२२२
२/२५१
२/ ३३१
२/ ३३७
२/३४०
२/४०७
२/४१५
२/४५७
३/८
३/१९
३/३०
३/१०१
३/१४३
३/१४६
३/१५४
३/१५५
३/१७५
३/१७६
३/१७७
३/१७९
३/१९०
३/१९१
३/२१०
३/२३५
३/२३८
३ / २६१