SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ ४/४५५ ८१०] [पाण्डवचरित्रमहाकाव्यम् ॥ किं केशरिकिशोरोऽपि केनचित्परिभूयते ? ॥ ३/२९१ यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥ ३/३११ गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥ ३/३१८ किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥ ३/४४२ पपात पादयोस्तस्य दैवतं हि परं पिता ॥ ३/४५६ मृगारातिपदे हन्त गोमायुः किमु जायते ॥ ३/४६१ चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥ ३/४६३ पढ़े पड़ेरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥ ३/४७६ अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥ ३/४८२ मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥ ४/३० विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥ अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥ ४/४६२ भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥ ५/३६ नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥ ५/४५ अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥ ५/४६ मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥ ५/६२ प्ररूढप्रणयं सन्तो नान्यमप्यवजानते ॥ ५/९८ वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ।। ५/१२७ मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥ ५/१८० धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । . चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥ ५/२१७ जगद्भयंकरस्मेरमुखः संसारकेसरी । धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥ ५/२१८ सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥ ५/२१९ अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ . ५/२२०
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy