________________
४/४५५
८१०]
[पाण्डवचरित्रमहाकाव्यम् ॥ किं केशरिकिशोरोऽपि केनचित्परिभूयते ? ॥
३/२९१ यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥
३/३११ गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥
३/३१८ किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥
३/४४२ पपात पादयोस्तस्य दैवतं हि परं पिता ॥
३/४५६ मृगारातिपदे हन्त गोमायुः किमु जायते ॥
३/४६१ चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥
३/४६३ पढ़े पड़ेरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥
३/४७६ अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥
३/४८२ मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥
४/३० विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥ अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥
४/४६२ भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥
५/३६ नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥
५/४५ अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥
५/४६ मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥
५/६२ प्ररूढप्रणयं सन्तो नान्यमप्यवजानते ॥
५/९८ वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ।।
५/१२७ मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥
५/१८० धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । . चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥
५/२१७ जगद्भयंकरस्मेरमुखः संसारकेसरी । धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥
५/२१८ सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥
५/२१९ अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ .
५/२२०