________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् .... ॥ ]
इदं च जगदाधाय दोस्तम्भैरकुतोभयम् । भविष्यसि भवेऽत्रैव मोक्षलक्ष्मीस्वयंवरः ॥ तिग्मद्युतेः परित्रस्तस्तमः स्तोमः क्व लीयते ? ॥ कृतविध्यातदीपस्य तमो हि बहुलायते ॥ वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टुमीश्वरः ? ॥ न द्विपेन्द्रोऽप्यलं स्थातुं का कथा हिरणस्य तु ॥ शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् । निर्माणं हि सहस्त्रांशोर्जगदालोकहेतवे ॥
प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः । गुणक्रीतमिदं राज्यं कृतार्थय यथारुचि ॥ अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ? ॥
जरस्यपि मनः कुर्वन्नरो भोगाभिलाषुकम् । प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ कोविदः को हि कुर्वीत मीमांसामगमोक्तिषु ॥ श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ॥ भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ? ॥ सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ किंश्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ वलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य सङ्कोचमन्दमिन्दीवरं पुनः ॥
[ ८११
५/२२१
५/२४८
५ / २६१
५/२७२
५/२९५
५/३२४
५/३४५
५/३६०
५/३७२
५/३८१
५/४०३
५/४१६
५/४६६
५/४७३
५/४७५
५/४७६
६/४
६/१४
६/१६
६/१४३
६/१८४
६/१८५
६/२००