________________
८१२]
[ पाण्डवचरित्रमहाकाव्यम् ॥
६/२०१
६/२०२
६/२०३
प्रथन्ते मन्मथस्यैव वसन्तस्य हि सम्पदः ? ॥ किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ? ॥ कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ? ॥ किं गण्यते स जीवन् ? यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ? ॥ खञ्जिताङ्घ्रर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मृगारातेर्न करिभ्यः पराभवः ॥ स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ दुःखी ध्वान्ते हि लोकोऽयमुलूकः पुनरुन्मदः ॥ शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ दुर्धराः सरितामोघाः प्राप्तौ ह्यम्भोदसम्पदः ॥ मृत्युमाप्नोति शार्दूल्याः पतीयन् मृगधूर्तकः ॥ पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ मार्गसम्पातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ नान्योऽपि स्वयमारोप्य छिनत्ति बदरीमपि । फलिताशेषसङ्कल्पां किं पुनः कल्पवल्लरीम् ? ॥ यदि वा जड एवासि मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ चिरं न खलु नर्मापि शर्मदं भवति क्वचित् ॥ स्थूले अपि निजे शृङ्गे भाराय वृषभस्य किम् ॥ नारीणां पतिशून्यानां पितैव हृदयार्तिहृत् ॥ मृत्योर्हि सम्भृतानेकसुकृतो नाभिशङ्कते ॥ संसारेऽस्मिन्ननित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूढैर्मानुषं जन्म हार्यते ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥
मा भैषीर्वत्स मा भैषीव्रतमादत्स्व सम्प्रति । जन्ममृत्युभयं हन्ति कृतमेकाहमप्यदः ॥ सत्यो हि दुरतिक्रमाः ॥
६/२०८
६/२०९
६/२९३
६/३३०
६/३३८
६/३३९
६/३४२
६/३४७
६/३८१
६/३८३
६/४१२
६/४१३
६/५१९
६/५२५
६/५३१
६/५५७
६/६००
६/६०१
६/६१७ ६ / ६४५