________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ]
तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ माननीया महासत्यो हन्त भूमीभुजामपि ॥ दक्षा हीङ्गितवेदिनः ॥
कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ? ॥ मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ? ॥ बली को नाम कर्मणाम् ? ॥
न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटा ? | तक्षकस्य फणारत्नं कृष्यते श्वसतोऽपि किम् ॥ अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ पदादध्यासितात्पातस्त्रपाकारी हि दोष्मताम् ॥ प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ द्यूतं हि नाssयतिक्षेमंकरं कस्यापि दृश्यते ॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृह्णाति देहिनां मोहो यावन्मनसि न स्थितिम् ॥ दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ कौशिका हि सहस्त्रांशुव्यसनस्पृहयालवः ॥ व्यसनैः सह वास्तव्याः किंनाम स्युर्गुणाः क्वचित् ? । दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ? ॥ सतामपि विधौ क्रुद्धे विपर्यस्यति शेषी ॥ त्यजन्ति राजहंसा हि मेघाऽऽलिमलिनं तमः ( नभः) ॥ दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः ।
येन कामप्यनीयन्त महान्तोऽपीदृशीं दशाम् ॥ न प्रियागः सहास्तेऽपि पक्षिणः किमु दोर्भृतः ? ॥ केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ? ॥ रोहिणीरमणं राहुर्ग्रसते न बुधान्तिके ॥ चूडाचन्द्रं महेशोऽपि न जातु त्यजति क्वचित् ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥
[ ८१३
६/६७०
६/६८८
६ / ६९५
६/६९७
६ / ७२६
६/७३४
६/७७९
६/७८९
६/७९९
६/८१८
६/८५४
६/८६६
६/८७४
६/८७५
६/८७७
६/८९२
६/९१२
६/९१९
६/९२१
६/९२२
६/९४४
६/१००५
७/१५
७/४९
७/६६
७/६९