________________
७/७०
८१४]
[पाण्डवचरित्रमहाकाव्यम् ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु । नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥
७/७१ अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥ .
७/७२ विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥
७/१०२ सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाक्षिणः ॥
७/२३६ क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥
७/२४२ प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥
७/२८३ कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥
७/२९७ पुरो हि पूष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥
७/३१५ प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥
७/३२९ अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥
७/३५१ वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥
७/३५६ उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥
७/३७३ उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥
७/३७४ एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥
७/३९१ प्रावृटपाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च नवतां नयतः पुनः ॥
७/३९२ दया प्राणिषु सर्वेषां गदानामगदः परः ।। अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥
७/३९३ शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥
७/३९४ पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥
७/४०६ मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥
७/४०७