SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ ७/७० ८१४] [पाण्डवचरित्रमहाकाव्यम् ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु । नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥ ७/७१ अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥ . ७/७२ विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥ ७/१०२ सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाक्षिणः ॥ ७/२३६ क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ ७/२४२ प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥ ७/२८३ कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ ७/२९७ पुरो हि पूष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥ ७/३१५ प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥ ७/३२९ अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥ ७/३५१ वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥ ७/३५६ उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥ ७/३७३ उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥ ७/३७४ एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥ ७/३९१ प्रावृटपाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च नवतां नयतः पुनः ॥ ७/३९२ दया प्राणिषु सर्वेषां गदानामगदः परः ।। अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ ७/३९३ शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥ ७/३९४ पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥ ७/४०६ मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥ ७/४०७
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy