SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । पाञ्चाल्याः क्रोधः ॥ ] तामेकवसनामश्रुविक्लवाक्षीं त्रपानताम् । ? । निनाय न्यायशून्याऽऽ ऽऽत्मा हठाद् दुःशासनः सभाम् ॥९७०|| उल्लसद्दैन्यमालिन्यां सा मषीकूर्चिकामिव । तत्र व्यापारयामास मुखेषु प्रेयसां दृशम् ॥९७१॥ तामालोक्य तथाभूतां त्रपाकलुषिताऽऽशयाः । प्रेक्षामासुः सुताः पाण्डोविविक्षव इव क्षितिम् ॥९७२॥ गृहेऽप्येतदरक्षन्तः किं द्रष्टव्याऽऽनना वयम् इतीव पिदधुर्वक्त्रं ह्रिया भीष्मादयोंऽशुकैः ||९७३॥ दृशो द्रुपदनन्दिन्यां नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः कामपल्लविता इव ॥ ९७४॥ कृशोदरि ! चिरादासीदनुरागो मम त्वयि । हन्तायमन्तरायोऽभूत् पाण्डवैः पाणिपीडनम् ॥९७५॥ इदानीमप्युपागत्य झटित्येवास्यतामितः । इत्यूरुं दर्शयामास याज्ञसेन्याः सुयोधनः || ९७६ ॥ युग्मम् । अथावोचत पाञ्चाली कोपकम्प्रतराधरा । कुरुराजान्वयोदन्वत्कालकूटकुलाशने ! ॥९७७॥ भस्मसात् किं न जातोऽसि चिन्तयाऽप्यनया मयि ? | कोटरान्तर्गतोऽप्यग्निर्दहत्येव महीरुहम् ॥ ९७८ ॥ युग्मम् । यदि गोत्रगरीयांसः केऽपि स्युर्महिमोन्नताः । वल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥९७९॥ मर्षयेयुस्तदेतस्य किमेतदनुजस्य च । जीवितव्यकथाकन्थामित्थमन्यायवर्तिनोः ॥९८०॥ युग्मम् । किञ्चान्तःस्वान्तमालोच्य कथयन्तु सभासदः । हारितः स्वात्मना भर्ता भवेयं यदि हारिता ॥ ९८९ ॥ अथाभ्यधत्त राधेयः सभ्यान् किमियमङ्गना । विजिते राज्यसर्वस्वे न तदन्तर्गता जिता ? ॥ ९८२ ॥ [ २७९ 5 10 १. प्रवेष्टुमिच्छ्वः प्रतित्रये विवक्षवः इति पाठो दृश्यते स न सम्यक् । २. कुले - वंशे अशनिः-वज्रसमानः तत्संबुद्धौ । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy