SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७८] [पाण्डवचरित्रमहाकाव्यम् । बलात्कारेण द्रौपद्याः सभायाम् आनयनम् ॥ किञ्च किञ्चन पृच्छामि किंस्विदात्मनि हारिते । अहारिते वा तेनास्मि हारिता जगतीभुजा ? ॥९५७।। हारिताऽपि न तेनास्मि हारिता हारिताऽऽत्मना । स्वकायेऽप्यस्वतन्त्रस्य का नाम प्रभविष्णुता ? ॥९५८।। प्रातरुच्चण्डमार्तण्डरोचिराचान्तदीधितिः । जानीहि रजनीनाथो रजन्या अप्यनीश्वरः ॥९५९॥ तामित्युक्तवती क्रुध्यन्नूचे दुर्योधनानुजः । धिग्वाचालाऽसि पाञ्चालि पुरो भवसि कि न हि ॥९६०॥ धर्मस्थैर्ये त्वमेवासि साम्प्रतं किमधीतिनी ? । जाने तमपि जानासि बृहस्पतिमकोविदम् ॥९६१।। इत्युदीर्य स कस्तूरीभराङ्कुरितकान्तिषु । चकर्ष विहितामर्षः केशेषु द्रुपदात्मजाम् ॥९६२॥ आः ! पाप ! कुरुभूपालगोत्रकिंपाकपादप ! । किं मामेवंविधामेवं नेतासि गुरुसन्निधौ ॥९६३।। नीरङ्गीस्थगितं यस्याः कोऽपि नापश्यदाननम् । हा सर्वेऽनावृताङ्गी तां द्रक्ष्यन्ति गुरवोऽद्य माम् ॥९६४।। दुरात्मन् किं भवत्कर्म कर्मसाक्ष्यपि नेक्षते ? । यन्न क्षणात् क्षिणोति त्वां परस्त्रीस्पर्शपांशुलम् ॥९६५॥ क्रन्दन्तीति गलन्नेत्रनीरनीरजितक्षितिः । तेनाकृष्टा जनैदृष्टा सा मृगीव मृगारिणा ॥९६६।। शतसः शपमानानां तदा दुःशासनं सताम् । नवसारस्वतोल्लासलासिनी रसनाऽभवत् ॥९६७॥ तपःसूनोरपि ज्ञानधर्मन्यायशमादिषु । जनः सावज्ञ एवाभूत् क्लिश्यमानां विलोक्य ताम् ॥९६८॥ नेताश्रुसलिलैः कूलंकषस्रोतस्विनीमयी । नूतना प्रावृडारेभे लोकैः शोकाकुलैस्तदा ॥९६९॥ - 20 25 १. 'धर्मशास्त्रे इति प्रतिद्वये' । २. कृतक्रोधः । ३. सूर्यः । ४. नीरजिता-रजोविनाकृता ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy