SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [१३९ चतुर्थः सर्गः । द्रौपद्याः स्वयंवरमण्डपे आगमनम् ॥] लक्ष्म्यादिललनाकीर्तिमावत्यैव विनिर्मिते । करयोः कङ्कणे मुक्तामये तस्या विरेजतुः ॥१६७।। तस्याश्चकासे जघने रसनागुणनिस्वनः । तुमुलः कामसैन्यस्य निवासानिव गृह्णतः ॥१६८॥ झङ्कारमुखरौ तस्याः पादयोर्मणिनूपुरौ । विभ्राजेते स्म सर्वाङ्गलक्ष्मीवैतालिकाविव ॥१६९॥ इति प्रसाधिता साऽभूदतिमात्रमनोहरा । कामं रम्या हि वासन्ती वसन्तश्रीवतंसिता ॥१७०॥ अथ बन्धुपुरंध्रीणामुलूलुध्वनिबन्धुरे । स्फुरत्यम्भोधिगम्भीरे विश्वतस्तूर्यनिःस्वने ॥१७१॥ उन्मीलत्यभितो वैतालिककोलाहले मुहुः । वेत्रिणां बद्धतुमुले मूर्च्छत्युत्सारणाध्वनौ ॥१७२।। किङ्किणीक्वाणनिर्वाणपुष्पोच्चूलालिनिक्वणम् । तपनीयपताकान्तर्मूर्च्छन्मार्तण्डदीधिति ॥१७३॥ विमानरत्नमारुह्य नरवाह्यं नृपात्मजा । व्योमाङ्कमिन्दुलेखेव स्वयंवरमवातरत् ॥१७३॥ चतुर्भिः कलापकम् । तां भवानीभ्रमान्नेत्रैरेकहेलानिपातिभिः । .. भूपाः सौभाग्यभाग्याय भेजुरिन्दीवरैरिव ॥१७५॥ तस्मिशिल्पाद्भुते विश्वशिल्पिनः कन्यकामये । दूत्यायेव मनः सर्वे प्राहिण्वन्नवनीभुजः ॥१७६॥ तां पश्यन्तोऽतिनिर्बन्धात्सर्वेऽप्युर्वीभुजस्तदा । स्वनेत्रायापि तेऽकुप्यन्निमेषमधिकुर्वते ॥१७७।। तां दृशामुत्सवज्योत्स्नामेवमेवापि पश्यते । ईर्ष्यामासुर्मुहुः प्राणप्रियाय सुहृदेऽपि ते ॥१७८॥ समस्तकरणस्तोमस्तैस्तदा निखिलैरपि । 25 व्यापारं लोचनस्यैव कलयन्नभ्यलक्ष्यत ॥१७९॥ १. निक्वणः प्रति । २. किङ्किणीशब्देन निर्वाणः शान्तः पुष्पमयध्वजपटस्थ भ्रमराणां शब्द: यस्मिन् तत् । ३. मूर्च्छ० प्रतिद्वय ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy