SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४०] 5 10 [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी रूप वर्णनम् ॥ तेषामनीक्षमाणस्य मृगाक्षीं तां शतक्रतोः । निन्दास्पदं तदा नेत्रसहस्रतमप्यभूत् ॥१८०॥ प्रलोभनाय तच्चेतोमृगस्य स्वैरचारिणः । रोमहर्षमिषादेते दधुर्दूर्वाङ्करोत्करान् ॥१८१॥ जगन्नयनपीयूषनवकादम्बिनीमिमाम् । पश्यन्तश्चिन्तयामासुरन्तः सर्वेऽपि भूभुजः ॥१८२॥ भुवनस्य य एवास्य निर्माताऽस्याः स एव न । तदीयशिल्पसीमा हि स्थिता गौरीन्दिरादिषु ॥१८३॥ यद्वा तस्यापि यः कश्चिदाचार्यः शिल्पकर्मणि । त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥१८४॥ मुखेन्दू रचयत्यस्या नित्यराकामयीं महीम् । जडप्रकृतिरेवायमुद्गच्छन्मृगलाञ्छनः ॥१८५॥ चक्षुर्निमज्जदेतस्या लावण्यक्षीरसागरे । उरोऽन्तरीय(प)मासाद्य निर्वृतिं लभते यदि ॥१८६॥ इत्यादीन्कोटिशस्तस्तिन्वन्त स्मेरितस्मराम् । विलोकयन्तः पाञ्चालीमचेष्टन्तेति भूभृतः ॥१८७॥ तस्याः किमिह वास्तव्या लक्ष्मीरभ्येति तुल्यताम् ? । इतीवालोकयाञ्चक्रे कश्चिल्लीलासरोरुहम् ॥१८८॥ अन्यस्य करमारूढामप्याच्छेत्तुमलंतमाम् । इमामहमितीवांसं मुहुः कश्चिदवैक्षत ॥१८९॥ निपतन्ति मयि स्वैरं कुतोऽमी स्मरमार्गणाः ? । इतीव पार्श्वतः कश्चित्पश्यति स्म मुहुर्मुहुः ॥१९०॥ कश्चिदैक्षिष्ट कस्तूरीतिलकं रत्नकङ्कणे । भालाक्षरलिपीस्तस्या लाभायेव निभालयन् ॥१९१॥ राधावेधे तवैवास्मिन्मुखमीक्षामहे वयम् । इतीव भुजमस्पृक्षत्कोऽपि केयूरकैतवात् ॥१९२॥ 15 25 १. मुखेन्दौ प्र० । २. उर एव द्वीपम् । ३. स्मारित प्र० । ४. न्यभालयत् प्रति० ।।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy