________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ]
आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ जन्तवो हि विडम्ब्यन्ते कर्मभिर्भिन्नमर्मभिः ॥ कलङ्क हि महान्पुंसां दाराणामप्यरक्षणम् ॥ दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छेद्विप्रियं प्राज्ञसम्मतः ॥ सुलभा खलु राज्यश्रीर्दुर्लभं मित्रमद्भुतम् ॥ कुर्वीत को हि गन्धेभे कक्षभाराधिरोपणम् ॥ आर्द्रता हि वदत्यम्भस्कुम्भस्य परिपूर्णताम् ॥ अनुभावः सतीनां हि सर्वदोषद्विषंतपः ॥ सिंहीकरावमर्शेन गोमायुः किमु जीवति ? ॥ पक्षिणोऽपि प्रियां वीक्ष्य संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ? ॥ बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिर्विना ॥ प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ? ॥ विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलाते ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः क्वापि भास्करे करवर्तिनि ॥ करैर्हि परिमीयेत किं नाम गगनाङ्गणम् ? ॥ दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ? ॥ लज्जयाऽऽरम्भनिर्वाहो मृत्युर्युद्धेषु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ प्रविश्य जलधिं रात्रिं देवोऽप्यत्येति भानुमान् ॥ नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ स्वशक्तेरतिरिक्तं हि ब्रुवाणोऽप्युपहस्यते ॥
[ ८१७
९/२१३
९/२६२
९/३०१
९/३३०
९ / ३५०
९/३७९
१०/१५
१०/४०
१० / ४८
१०/६६
१० / १०६
१० / ११०
१० / १३८
१० / १९५ १०/२२६
१०/२४५
१०/२७१
१० / ३०२
१० / ३१२
१० / ३३२
१० / ३३३
१० / ३४२
१० / ३५३
१० / ३५४ १०/४०२