________________
८१८]
[पाण्डवचरित्रमहाकाव्यम् ॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥
१०/४०३ वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥
१०/४३९ स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥
१०/४५० बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥
११/४३ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः ।। कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥
११/५४ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥
११/५६ को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ? ॥
११/६१ आकाशमणिना कीटमणे: स्पर्धाकणोऽपि कः ? ॥
११/६५ लोभोऽयं लम्भयेत्प्राणसंशयं हि गरूनपि ॥
११/७९ दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥
११/९४ स्वयं हि निहतै गैराहारं कुरुते हरिः ॥
११/१०३ न सर:कृतसौहित्यस्तृप्यतीभः कराम्भसा ॥
११/१०७ नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥
११/११७ पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥
११/११९ महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥
११/१२१ वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥
११/१२४ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥
११/१२५ कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥
११/१४७ प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥
११/१४९ मांसमाकृष्यते केन सिंहदंष्ट्राकरान्तरात् ? ॥
११/१५५ ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥
११/१५९ द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥
११/१६० भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥
११/१७० न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥
११/१७४ व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥
११/१७५ सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥
११/१७६