SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ ८१८] [पाण्डवचरित्रमहाकाव्यम् ॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ १०/४०३ वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ १०/४३९ स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ १०/४५० बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ ११/४३ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः ।। कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥ ११/५४ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥ ११/५६ को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ? ॥ ११/६१ आकाशमणिना कीटमणे: स्पर्धाकणोऽपि कः ? ॥ ११/६५ लोभोऽयं लम्भयेत्प्राणसंशयं हि गरूनपि ॥ ११/७९ दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥ ११/९४ स्वयं हि निहतै गैराहारं कुरुते हरिः ॥ ११/१०३ न सर:कृतसौहित्यस्तृप्यतीभः कराम्भसा ॥ ११/१०७ नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ ११/११७ पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥ ११/११९ महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ ११/१२१ वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥ ११/१२४ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥ ११/१२५ कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ ११/१४७ प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥ ११/१४९ मांसमाकृष्यते केन सिंहदंष्ट्राकरान्तरात् ? ॥ ११/१५५ ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ ११/१५९ द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ ११/१६० भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ ११/१७० न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥ ११/१७४ व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥ ११/१७५ सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥ ११/१७६
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy