________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥]
हारहूरापि किम्पाकसम्पर्कान्न हिनस्ति किम् ? ॥ करारोपितदीपस्य न प्रभा हि दवीयसी ॥ अन्तिके यस्य जागर्ति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपारिवकः । स निर्वहणमभ्येति विरोधिवधनाटके || स च धर्मो न लुब्धानां सेर्ष्याणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ नैव लोभपरीरम्भशालिनो धर्मसङ्गमः । कुतस्त्यः शौचसम्पर्कः सरभासुतसङ्गिनः ॥ न्यायशैलपविर्लोभो लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभ लोभः कीर्त्यब्जिनीविधुः ॥ लोभेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ मुञ्चेन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ मुखद्वेष्याऽपि किं नैव गुडूची सन्निपातभित् ? ॥ मृत्युमूलं ह्यनुच्छिन्दन् कालकूटस्य पाटवम् । कलङ्कङ्किलः शङ्के सुधाधामाऽध्यजायत ॥ अङ्गीकृतः प्रदीपौघैर्दर्शोऽपि हि महोत्सवः ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्कुरम् ? ॥ कषायदृग् विषाहीन्द्रविषविक्लविते हृदि ।
गुरुवागमृतस्यापि नालङ्कर्मीणता क्वचित् ॥
कषायघनवर्षेण विवेककमलोत्करे ।
नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ? ॥
कषायमदिरास्वादविपर्यासितचेतसः ।
हहा ! देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ त एवास्माद्विमुच्यन्ते कषायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूषसरसोऽन्तरम् ॥
[ ८१९
११/१७७ ११ / १७८
११ / १८३
११ / १८४
११ / १८५
११/१८६
११ / १८७
११ / १८८
११ / १८९ ११/१९३
११ / १९५
११ / २१८
११/२३४
११ / २३५
११/२३६
११/२३७
११ / २४०