SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ [३१३ सप्तमः सर्गः । भीम-हिडम्बयोः पाणिग्रहणम् ॥] ततः स्वयं समुत्थाय ताभ्यामभ्येत्य चान्तिके । अनिच्छन्नपि भीमस्तां प्रसह्य परिणायितः ॥३७९॥ सर्वर्तुरमणीयानि कृत्वोद्यानानि विद्यया । कृत्रिमं सौधमाधाय रेमे भीमेन सा समम् ॥३८०॥ सैकतेषु स्रवन्तीनां शैलानां शिखरेषु च । नीत्वा यदृच्छया भीमं रमयामास सा सुखम् ॥३८१॥ स्वाधीनपतिका प्राप्य कामानतिमनोरमान् । क्रमादापन्नसत्त्वाऽसौ जज्ञे पुण्यजनेश्वरी ॥३८२॥ अथ क्रमादतिक्रम्य पन्थानं पाण्डुसूनवः । नगर्यामेकचक्रायां काननान्तःकृतस्थितिम् ॥३८३।। सुवर्णकमलासीनं दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं ज्ञानिनं ददृशुर्मुनिम् ॥३८४॥ युग्मम् । मुनेदर्शनमात्रेण सुधास्नपनबन्धुना । तेषां श्रद्धाजुषामध्वश्रमः सर्वो व्यलीयत ॥३८५॥ तेऽन्तर्मलमपाकर्तुमुत्तालमनसस्तदा । मुनिपादारविन्दस्य वन्दनार्थमुपाययुः ॥३८६॥ भवभ्रान्तिपरिक्लान्तजन्तुविश्रान्तिपादप ! । परोपकारनिर्व्याज ! मुनिराज नमोऽस्तु ते ॥३८७॥ इत्यानन्दपतद्वाष्पमभिष्टुत्य युधिष्ठिरः । सभान्तः सङ्कुचज्जानुः सानुजः समुपाविशत् ॥३८८॥ दरिद्रपान्थवेशेषु दिविषन्मूर्तिधारिषु । तदानीं तेषु सभ्यानां निपेतुर्युगपद् दृशः ॥३८९॥ अथाऽऽपदापगोत्तारे द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण मुनिराधत्त देशनाम् ॥३९०॥ एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥३९१॥ १. बलात् । २. नदीनाम् । ३. राक्षसी । ४. अमृतस्नानसदृशेन । ५. आपगा-नदी ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy