SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ३१४] [ पाण्डवचरित्रमहाकाव्यम् । एकचक्रानगर्याम् मुनिदर्शनम् ॥ प्रावृट्पाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजीं च राज्यं च नवतां नयतः पुनः ॥३९२॥ दया प्राणिषु सर्वेषां गदानामगदः परः । अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ ३९३॥ शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥ ३९४॥ इत्याकर्ण्य हिडम्बाथ राक्षसान्वयदुर्लभम् । निर्मन्तुत्रेसजन्तूनां प्रतिषेधं वधे व्यधात् ॥३९५॥ देशानाऽन्ते स्वयं कुन्ती संशयापगमक्षमम् । मुनिं पर्यनुयुङ्क्ते स्म विनयाद्विहिताञ्जलिः ॥३९६॥ पराभवसहस्राणां पदमापदमीदृशीम् । किमेते निस्तरिष्यन्ति कदापि मम सूनवः ॥ ३९७॥ त्रिलोकीं हस्तविन्यस्तकुंवलीफललीलया । पश्यन्मुनिरिमां वाचं व्याजहार मनोहराम् ॥३९८॥ विभावय महाभागे ! भवितारः सुतास्तव । क्रमेणानुपमानाया भुक्तेर्मुक्तेश्च भाजनम् ॥३९९॥ पुनरेव निजं राज्यं कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता कर्ता धर्मप्रभावनाम् ॥४००॥ क्रमात्कर्माणि निर्मूल्य संयमाराधनादमी । पञ्चापि विश्वत्रातारो यातारः पञ्चमीं गतिम् ॥४०१॥ इमां निशम्य ते वाचं वाचंयमशिरोमणेः । पीयूषसेकसोदर्यामासेदुः परमां मुदम् ||४०२ || तत्र ज्ञानसुधाम्भोधावन्यत्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान् हिडम्बां पाण्डवोऽभ्यधात् ॥४०३॥ निष्कारणोपकारिण्याः शुभे ! साहाय्यकात्तव । अटवीतटिनीप्रायः पन्था दुर्गोऽपि लङ्घितः || ४०४॥ १. त्रसंवनम् । २. पृच्छति स्म । ३. कुवलीफलं बदरीफलम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy