________________
सप्तमः सर्गः । हिडम्बागमनम्, ब्राह्मणगृहे पाण्डवानाम् निवासश्च॥] वयं नगर्यामेतस्यां स्थास्यामः कतिचिद्दिनान् ।
तद्गच्छ भद्रे ! स्वभ्रातुः सनाथां कुरु सम्पदम् ॥४०५॥ गर्भाभिधाने मद्भ्रातुर्निधाने यत्नमातनु ।
पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥ ४०६॥ स्मृता तु समये वत्से ! समुपस्थातुमर्हसि । मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥४०७॥ अथाङ्गीकृत्य तत्तस्थौ हिडम्बा वनमेत्य सा । वीतरागसपर्यासु पर्याकुलकराम्बुजा ||४०८॥ मुद्रामादृत्य विप्राणां तदाचारमनोहराम् । एकचक्रामुपाजग्मुर्नगरीं पाण्डुनन्दनाः || ४०९ | अदृश्यन्त विशन्तस्ते पुर्यामार्येण वर्त्मनि द्विजेन जनतादत्तशर्मणा देवशर्मणा ॥ ४१० ॥ उपलभ्योपसंग्राह्यान् गुणगृह्यः स तान्कृती । गतच्छद्मा निजं सद्म नीत्वा काममपूजयत् ॥४११॥ अभणच्च गुणश्रेष्ठं ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव ! दैवेन योजितः किञ्चिदसे ॥४१२॥ इदं मे वेश्म तामेतां पत्नीं सौजन्यशालिनीम् । इमं पुत्रमिमां पुत्रीं जानीयाः सर्वमात्मनः ॥ ४१३॥ वसन् गेहे सुखेनात्र पवित्रय पुरीमिमाम् । सरत्ना रत्नगर्भेति जनो जानातु सम्प्रति ॥४१४॥ तथेति प्रार्थनां गुर्वीं प्रतिश्रुत्य युधिष्ठिरः । चक्रे कुटुम्बसम्मत्या निवासं तस्य वेश्मनि ॥४१५॥ विप्राचारभृतो बाह्ये स्वान्ते तु परमार्हताः । ते धर्मकर्मठास्तत्र वासरानत्यवाहयन् ॥४१६॥ श्वश्रूशुश्रूषणप्रीतचेताः पाञ्चालनन्दिनी । पुत्रीप्रीतिपरा तस्यां कुन्ती चानर्चतुर्जिनम् ॥४१७॥
१. वन्दनयोग्यान् । २. पृथ्वी ।
[ ३१५
5
10
15
20
25