________________
१८६] __ [पाण्डवचरित्रमहाकाव्यम् । अर्जुनकृता प्रभावतीशुद्धिः ॥
विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुषि । विशदाश्वोऽपि निश्वासान् विमुञ्चन्नित्यचिन्तयत् ॥२९७॥ ममाफलित एवायमुपकारमहीरुहः । हा ! किमुन्मूलयाञ्चक्रे हतेन विधिदन्तिना ? ॥२९८॥ बभूव भूपतेः किञ्चिद्यदि तावदमङ्गलम् । तदसावप्यसून्मुञ्चेत्सत्यो हि दयितानुगाः ॥२९९॥ विपत्तिर्दर्शिताऽनेन भगिन्या भगिनीपतेः । तज्जीवितेन किं नाम फाल्गुनोऽपि करिष्यति ॥३००॥ एवमालोचयन्नुच्यैरन्तः श्वेतहयो ययौ । तत्कालज्वलितोदचिर्महीपतिचितान्तिकम् ॥३०१॥ मन्त्रपतैः प्रभावत्या पाणिसंस्पर्शपावितैः । भूमिभर्तुश्चिताऽम्मोभिः सिषिचे सव्यसाचिना ॥३०२॥ राजलोकस्य सर्वस्य तत्क्षणोत्थितहेतयः । तेने व्योमचरैरन्याः सेचयाञ्चक्रिरे चिताः ॥३०३॥ प्रभावत्याश्च जिष्णोश्च साकं शोकहविर्भुजा । ततः प्रशान्ति तत्कालमाललम्बे हुताशनः ॥३०४।। विमुक्तस्फारफेत्कारा तदोत्सङ्गान्महीपतेः । पलायामास वेगेन सा प्रपञ्चप्रभावती ॥३०५॥ ततो विश्वंभराभर्ता विस्मयस्मेरलोचनः । निर्जगाम चितामध्यात्प्रेयसीविरहादिव ॥३०६॥ वियोगार्तिमनुप्राप्तः शोक एव परासुताम् । ननु प्रभावती देवी न चान्यः कोऽपि तामनु ॥३०७।। प्रमोदाविष्टया दृष्ट्या भूयः सम्भाव्य वल्लभाम् । पीयूषहृदनिर्मग्नमिवात्मानममन्यत ॥३०८॥ केसरश्च पुरोभूय भूमिवल्लभमभ्यधात् । अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥३०९॥
१. विपत्तिदर्शिनाऽनेन प्रतित्रयपाठः । २. हेतिः-अग्निशिखा । ३. अर्जुनेन । ४. प्रपञ्चेनप्रभावतीरूपिणी विद्या ।
15
20
25