________________
5
10
15
20
25
१५८] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवैः सह द्रौपद्या: काम्पिलपुरतः गमनम् ॥ श्रुतीर्मत्सरिणां तूर्यैः स्फोटयद्भिः स्फुटारवैः ।
आलोकनाय लोकं च विकर्षद्भिरितस्ततः ॥४१४॥
सर्वतः स्तूयमाने च बन्दिभिर्भुजवैभवे ।
अथ क्रमात् समाजग्मुर्मण्डपद्वारि पाण्डवाः || ४१५ ॥ युग्मम् ।
कृतं प्रतीक्ष्य श्वश्रूभिरवतारणमङ्गलम् । मातृगेहमुपाजग्मुस्तेऽथ तिग्मांशुतेजसः ॥४१६॥ पाञ्चाल्या दक्षिणः पाणिस्तदीयैर्दक्षिणैः करैः । तत्र सङ्गमयांचक्रे वेधसेव पुरोधसा ||४१७|| वृद्धावचोभिः पाञ्चाली त्रपातरलितां दृशम् । कथञ्चिन्मिश्रयामास दृशा (ग्भिः) पाण्डुतनूरुहाम् ॥४१८॥ ततो दधन्ति पञ्चाङ्गमन्त्राङ्गाणीव मूर्त्तताम् । साक्षाल्लक्ष्म्येव काम्पिल्यनाथनन्दनयाऽन्विताः ॥४१९ ॥ वैवाहिकी ऋचोऽधीत्य हुतं हव्यैर्द्विजन्मना । दक्षाः प्रदक्षिणीचक्रुस्ते वेद्यां जातवेदसम् ॥४२०॥ युग्मम् । द्रुपदोऽप्युपदीचक्रे पाणिमोचनपर्वणि । पाण्डवानां विना दारान् गृहसर्वस्वमात्मनः ॥४२१॥ पिकीपञ्चमनिर्ह्रादकलमङ्गलगीतयः । दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः ॥ ४२२ ||
राजलक्ष्मीमिवाध्यक्षामादाय द्रुपदात्मजाम् । पाण्डवा रथमारुह्य निजावासमुपागमन् ॥४२३॥ युग्मम् । कृष्णादिभिर्नृपैराप्तैः सदारैः स्वात्मजन्मभिः । अनुद्रुतः प्रतस्थेऽथ पाण्डुर्निजपुरं प्रति ॥४२४|| अनुगच्छन्तमाक्रम्य कियतीमपि मेदिनीम् । बलान्निवर्तयामास पाण्डुर्द्रुपदभूपतिम् ॥४२५॥ अथ प्रत्यालयोन्मीलन्नीलवन्दनमालिकम् । सर्वराजपथोत्क्षिप्तपताकापीतपुष्करम् ॥४२६॥
१. आकाशम् ।