SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११८] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्यकलानैपुण्यम् ॥ चक्रवर्द्रमतो लोहवपुषो यन्त्रपोत्रिणः । निचखान मुखे पञ्च बाणान्युगपदर्जुनः ॥४०३॥ राधावेधादिकं तत्तत्पार्थोऽन्यदपि दुष्करम् । करोति स्म यदालोक्य सुरैरपि विसिष्मिये ॥४०४॥ चक्रप्रासगदाखड्गप्रभृतिष्वपि कौशलम् । शस्त्रेषु श्वेतवाहस्य निर्वाहमगमत्परम् ॥४०५॥ क्षणात्प्रांशुः क्षणाद्धस्वः क्षणाद्भूमौ क्षणादिवि । क्षणात्क्रीडन्नथ क्रोडे तत्र जिष्णुरदृश्यत ॥४०६॥ मन्त्रास्त्राण्यप्यनुध्यानमात्रजातोदयानि सः । आग्नेय-वारुणादीनि कुरुभर्तुरदर्शयत् ॥४०७॥ ततः समर्थितप्राये तस्मिन्महति कर्मणि । सभालोके च सर्वस्मिन्नानन्दमकरन्दिते ॥४०८॥ संवर्तपुष्करावर्त्तनिध्वानप्रियबान्धवः । भुजास्फोटध्वनिः कर्णस्फोटकृद्धैरवोऽभवत् ॥४०९॥ युग्मम् । भूभृतः किमु शीर्यन्ते ? दीर्यते किमु मेदिनी ? । पतन्ति विद्युतः किंस्वित् क्षुभ्यन्ति किमुताब्धयः ? ॥४१०॥ विकल्पजातमित्यन्तः कुर्वन्नुभ्रान्तमानसः । विसंस्थुलं समुत्तस्थौ सर्वोऽथ स सभाजनः ॥४११।। आववे पञ्चभिनॊणः पाण्डवैः सायुधैस्तदा । मूर्तिमान्परमात्मेव महाभूतैः शरीरिभिः ॥४१२॥ अश्वत्थामान्विताः स्थामबन्धुरा बान्धवाः शतम् । तारका इव शीतांशुं परिवत्रुः सुयोधनम् ॥४१३।। अमन्दमन्दरक्षुब्धक्षुभ्यदम्भोधिभैरवम् । कातरीकृतशौण्डीरं सिंहनादं समावहन् ॥४१४॥ भुजास्फोटानुसारेण प्रक्षिप्तनयनाम्बुजैः । विस्मयस्तिमितैस्त्रासलोलैश्चालोकितो जनैः ॥४१५॥ 15 20 25 १. यन्त्रवराहस्य । २. अर्जुनस्य । ३. उन्नतः । ४. मन्थानः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy