SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 10 ५६४] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पताकिनीपताकासु वेल्लितासु नभस्वता । कामं नृत्यन्निव प्रीत्या लक्ष्यते स्माशुशुक्षणिः ॥५६१॥ समन्तादन्तयन्नानाहेतिभिः सुभटान् रणे । धनंजय इव स्वैरं वल्गति स्म धनंजयः ॥५६२॥ इति प्लोषच्चमूमस्त्रं ब्राह्मणाऽस्त्रेण तज्जवात् । ध्यानेनेव मुनिः कर्म शमं निन्ये कपिध्वजः ॥५६३॥ तेजसीवान्तरे साक्षादुत्साह इव देहिनिः । अङ्गिनीव जये तस्मिन्नप्यस्त्रे क्षयमीयुषि ॥५६४॥ ग्रहग्रस्त इवोपात्तसर्वस्व इव दस्युभिः । अश्वत्थामा चिरं तस्थौ खेदमेदस्विमानसः ॥५६५॥ युग्मम् । वीक्ष्य विस्फूर्तिलुण्टाको कैटभारिकिरीटिनौ । ताम्यति स्माधिकं द्रौणि: फणीवागदमान्त्रिकैः ॥५६६।। ततः क्रोधेन धूमायमानमानसमाकुलम् । देवता काचिदाकाशे तमवोचत्तिरोहिता ॥५६७।। किमेवं खिद्यसे क्रोधादन्धंभूष्णुर्द्विजोत्तम ! । देवा अपि तयोजिष्णु-कृष्णयोर्न प्रभूष्णवः ॥५६८॥ प्राचि जन्मन्यमूभ्यां हि तेपे किमपि तत्तपः । येनाभूतामिमौ लोकविजित्वरभुजोर्जितौ ॥५६९॥ देवतायास्तया वाचा द्रोणसूनुरजायत । फालभ्रष्टो यथा द्वीपी यथा कृत्तकर: करी ॥५७०।। अथ द्रौणायनेरेनामभिलक्ष्य विलक्ष्यताम् । देवो भासामधीशानः खेदेनेव तिरोदधे ॥५७१॥ ततो द्वादशयामेन रणेनोच्चैः कृतश्रमे । उभे अपि बले स्वं स्वं स्कन्धावारमुपेयतुः ॥५७२॥ अथ द्रोणे हते कर्णमाशावल्लिमहीरुहम् । आधिपत्ये पताकिन्याः कौरवेन्द्रोऽभ्यषिञ्चत ॥५७३॥ 15 25 १. अग्निः । २. वारुणास्त्रेण प्रत्यन्तर० । ३. सूर्यः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy