SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [११३ तृतीयः सर्गः । कुमाराणां कलाभ्यास समाप्तिः ॥] स विक्रमकलासारान्कुमारानखिलानपि । अलंभूष्णुरपि ग्राहनिग्रहाय समादिशत् ॥३३८।। अगाधजलदुर्गस्थं ते च तं हन्तुमक्षमाः । उदासांचक्रिरे सर्वे गुरोः पार्श्वचराश्चिरम् ॥३३९॥ अकिञ्चित्करतां तेषां विभाव्य गुरुरादरात् । मुखमालोकयामास प्रह्वबाहोः किरीटिनः ॥३४०॥ गुरुं रक्षन्निजग्राह ग्राहं पार्थः पतत्रिभिः । हस्तवांश्च मनस्वी च किं न कुर्याद्धनुर्धरः ? ॥३४१॥ द्रोणाचार्योऽथ पार्थाय पृथुदोर्वीर्यशालिने । राधावेधोपदेशाख्यं प्रददौ पारितोषिकम् ॥३४२॥ प्रदत्तोपनिषत्तेन भृशं रेजे धनंजयः। वाधिविश्राणितसुधासर्वस्व इव वासवः ॥३४३।। आकलय्य कुमारांस्तान्सर्वविद्यास्वधीतिनः । द्रोणाचार्योऽथ भीष्माद्यैरुपेतं पाण्डुमभ्यगात् ॥३४४॥ सत्कृत्य विष्टरेऽभ्यर्णं स भूपेनोपवेशितः । अभाषत सभां दन्तज्योत्स्नाभिः स्नपयन्निव ॥३४५॥ महाराज ! कुमारास्ते समस्तेऽप्यस्त्रवर्त्मनि । परमां प्रौढिमारूढाः परीक्ष्यन्तां ततोऽधुना ॥३४६।। अभिनन्द्य गुरुं प्रीत्या राजा विदुरमादिशत् । पुरीपरिसरे रम्ये रेच्यतां रङ्गभूरिति ॥३४७।। अपशल्यां समां सौम्यां भुवमभ्यर्णपाथसम् । अदर्शयत्तदोपेत्य विदुरस्य गुरुस्ततः ॥३४८॥ तत्रादृतेन गुरुणा निर्मिते बलिकर्मणि । विदुरोऽपि क्षितीशार्थं प्रेक्षाऽगारमकारयत् ॥३४९॥ अवरोधवधहेतोर्वेदिकाश्च गरीयसीः । उर्वीशवर्गयोग्यांश्च मञ्चानुच्चानचीकरत् ॥३५०॥ १. सज्ज्यतां प्रति । २. जलसमीपस्थाम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy