________________
5
10
15
20
25
५१० ]
[ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरान्तिके मागधस्यागमनम् ॥ तदन्तर्मनसं कोऽपि सत्त्वोत्कर्षोऽस्ति चेत्तव । विश्वविश्वम्भराभोगवैभवे च यदि स्पृहा ||३७३॥ यदि दोर्विक्रमोऽप्यस्ति तव कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्तिसौवस्तिकभुजा यदि ॥३७४॥ तदाऽऽत्मीयबलैः सार्धं सर्वैरपि हरेर्बलैः । तिष्ठेथाः पुरतः प्रातराहवे मम बाहवे || ३७५ || त्रिभिर्विशेषकम् । तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमङ्करितप्रीतिरभ्यधत्त युधिष्ठिरः || ३७६ || तस्यापि स्वप्रभोरेवं बन्दिराज ! निवेदयेः । त्वमप्येतद्वचः कार्षीर्मा विपर्यासपांसुरम् ॥३७७॥ अहं तु यदि नाभ्येमि त्वत्प्रागेव रणाङ्गणम् । सूनृतव्रतिनस्तन्मे सम्पूर्णैवावकीर्णता ॥ ३७८ ॥ व्याहृत्येति हिरण्यौघैरमुं सत्कृत्य मागधम् । विसृज्य च तपःसूनुर्ययौ कंसान्तकान्तिकम् ॥३७९।। निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथमसङ्ग्राममच्युतं सोऽप्ययाचत ॥ ३८०॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हसन् । मामत्रैकतुलाद्यूते भागिनं न करिष्यसि ॥३८१॥ नहि साहायकापेक्षी नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तुर्यत्र देदीप्यतेतमाम् ॥३८२॥ तथापि सारथीभूय दर्शं दर्शं नवां नवाम् । कपिध्वजधनुष्मत्तां प्रीणयिष्ये दृशौ मम ॥ ३८३ ॥ धर्मसूतिः प्रतिश्रुत्य तां गिरं मुरविद्विषः । गत्वा च स्वचमूर्युद्धसंवाहाय समादिशत् ॥३८४॥ मतिमान्सर्वसम्मत्या द्रुपदोर्वीशनन्दनम् । पताकिनीपतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः || ३८५||
१. युद्धसेवायां कल्याणकारिणौ भुजौ येषां ते । २. व्रतभङ्गः ।