SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१०] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः वने पाण्डवेभ्यो विश्लेषः ॥ निराशमनसां तेषां क्षिपन्तां दिक्षु चक्षुषी । आनीयोपानयन्नीरं हिडम्बा बिसिनीदले ॥३४०॥ तेषां नयनपात्रेभ्यो निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यातमानन्दशिशिरैः परम् ॥३४१॥ सस्यानामिव शुष्काणां शोकचिन्तातपःक्लमात् । आपुरापस्तदा तेषां ताः स्वात्यम्बुविडम्बनाम् ॥३४२॥ अस्मत्कुटुम्बजीवातुर्मातुरातुरघातिनी । निजेति तेषां चेतःसु हिडम्बा प्रतिबिम्बिता ॥३४३॥ मातुः संवाहयन् पादौ स्थाने स्थाने युधिष्ठिरः । पन्थानमतिचक्राम प्रत्यहं सह बान्धवैः ॥३४४॥ एकदा क्वापि पश्यन्ती कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्ट्वा कान्दिशीका पलायत ॥३४५॥ प्रचण्ड: पुण्डरीकोऽपि पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्यात्क्रमः क्रूरात्मनामयम् ॥३४६॥ तदानुपदिके तस्मिन् साभयोत्थितवेपथुः । नितम्बस्तनभारेण न शशाक पलायितुम् ॥३४७॥ दंष्ट्राकरालमुत्फालमालोक्य तमुपागतम् । साऽवतस्थे समालम्ब्य धैर्यमूर्ध्वंदमा[?] पुरः ॥३४८॥ अत्रापि धर्मपुत्रो मे त्रातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां सा विधायेदमभ्यधात् ॥३४९॥ . यदि मे प्राणनाथेन सत्यरेखा न लविता । तदा त्वमप्यमूं रेखां मा स्म शार्दूल ! लङ्घय ॥३५०॥ तयेत्युक्ते स तेष्वेव पदेषु सपदि स्थितः । अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥३५१॥ मुक्ता विधुतुदेनेव द्वीपिना तेन पाप्मना । सितदीधितिलेखेव सा भृशं शुशुभे तदा ॥३५२॥ त्रिभिर्विशेषकम् । 15 25 १. व्याघ्रम् । २. व्याघ्रः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy