________________
5
10
151
20
25
५०६]
[ पाण्डवचरित्रमहाकाव्यम् । युद्धे आवास वर्णनम् ॥
अनुपाञ्जाङ्गलीकुर्वञ्जङ्गलानप्यनूपयन् । उर्वीमनुर्वीकुर्वाणः सूत्रयन्ननगान्नगान् ॥३२१ ॥ व्यक्तशक्तिर्जरासंध ः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागान्निकटे कोटरावणे ॥३२२॥ युग्मम् | प्रातरेव कुरुक्षेत्रमयमायास्यति ध्रुवम् ।
वीरा हि प्रियसङ्ग्रामा न नाम चिरकारिणः ॥ ३२३॥ इत्याकर्ण्य चरोद्गीर्णां तां कथा प्रतिपन्थिनः । हृष्यति स्म हृषीकेशः पैतृस्वत्रैः सहाखिलैः ॥ ३२४॥ प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ॥ ३२५॥ दापयामास चाराय मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ॥ ३२६॥ उद्यन्तोऽथ दिशि प्राच्यां सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्जस्विनो निस्वाननिस्वनाः ॥ ३२७॥ श्यामाऽऽ ऽऽयुष्टोमयज्वानो ध्वान्तमेदस्करोदयाः । निपीतप्रसद्भास्वदंशवः पांसवोऽस्फुरन् ॥३२८॥ जितोच्चैर्मन्दरक्षुब्धक्षुभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः सैन्यकोलाहलो जनैः ॥३२९॥ अवतेरुस्ततः सार्धं करैः किरणमालिनः । दामोदरचमूलोकलोचनाध्वनिकेतवः ॥३३०॥ रोधस्येव सरस्वत्यास्ततः सान्द्रतद्रुमे । दवीयस्येव गोविन्दस्कन्धावारस्य भूतले ॥३३१॥ अगृह्यन्त जरासंधसैनिकैर्वीतभीतिभिः ।
निवासा वासवागारगर्वसर्वस्वहारिणः ॥ ३३२ ॥ युग्मम् ।
निवासो मगधेशस्य तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रिरिव प्रत्यन्तपर्वतैः ॥३३३॥
१. जलमयदेशान् । २. वृक्षरहितान् पर्वतान् । ३. श्यामा - रात्रिः । ४. क्षुब्धः - मन्थनदण्डः । ५. सूर्यस्य । ६. निवासैः ।