________________
३५४]
[पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विद्यास्मरणम् ॥ वीक्ष्य स्वप्रतिमामन्यस्त्रीशङ्काकुपिताः प्रिये । सुरीः प्रसादयत्यब्जवायुर्यत्राम्बुकेलिषु ॥१९४॥ असाधुसाधुपुत्राभ्यां पितेवासौ दिवानिशम् । सूर्यकान्तेन्दुकान्ताभ्यां तापं शैत्यं च लभ्यते ॥१९५।। मध्येमणितटीक्रोडं परिभ्राम्यन्नभोमणिः । नित्यं कन्दलयत्यस्मिन् किंनरीणां मणिभ्रमम् ॥१९६॥ तदस्मिन्युष्मदादेशादुपेत्य गुरुगरे । आराधितचरीविद्याः पुनरावर्तयाम्यहम् ॥१९७॥ इत्यापृच्छ्य नृपं कुन्तीं प्रणम्य विनयानतः । याज्ञसेनी स सम्भाष्य ययौ तस्मिन् धनंजयः ॥१९८॥ गच्छतोऽस्य तपःसनरङ्गलीयकमङ्गलौ । तातख्यापितमाहात्म्यं बलादेव न्यवेशयत् ॥१९९॥ जिष्णुर्मणिमयं तस्मिन्नर्हत्प्रासादमुत्तमम् । अद्राक्षीत् तर्कयन्नन्यं भूधरोपरि भूधरम् ॥२००॥ शशाङ्कोपलसोपानां विकचोत्पलशालिनीम् । उत्कल्लोलजलां वापी सोऽपश्यत्तस्य वामतः ॥२०१॥ तस्यां स्नात्वा गृहीत्वा च विकचाम्भोजसञ्चयम् । अर्चामानर्च तस्यान्तर्गत्वाऽऽद्यस्य जिनेशितुः ॥२०२॥ स्तुत्वा स्तोत्रैजिनं जिष्णुः कृतवानष्टमं तपः । तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥२०३॥ जिनवेश्मान्तिकेऽध्यास्य पावनीमवनी क्वचित् । स परावर्तयामास विद्योपनिषदं निजाम् ॥२०४॥ प्रादुर्बभूवुर्भूयोऽपि पुरतस्तस्य देवताः । किं कुर्म इत्यजल्पंश्च को न भक्तेर्वशंवदः ? ॥२०५॥ स्मृताभिः सन्निधातव्यं भवतीभिर्द्रतं मम । आहतो वः स्मरिष्यामि मन्थने परिपन्थिनाम् ॥२०६॥
20
25
१. सूर्यः । २. आराधितप्रायाः । ३. शत्रूणाम् ।