________________
10
२६६]
[पाण्डवचरित्रमहाकाव्यम् । दथिपर्ण नृपस्य-विस्मयः ॥ क्वचिद्वेगानिलोद्भूतेप्रावारे' पतिते भुवि । नृपोऽवोचत्पटीं गृह्ण ध्रियन्तां कुब्ज ! वाजिनः ॥८००॥ कुब्जोऽप्यूचे स्मितास्यस्तं यत्र ते पतिता पटी । ततः स्थानादतिक्रान्ता पञ्चविंशतियोजनी ॥८०१॥ इमे हि मध्यमा एव वाहाश्चेत्तु स्युरुत्तमाः । पञ्चाशद्योजनीं राजल्लँचेरन्नियतं ततः ॥८०२॥ वृक्षमक्षाख्यमुद्वीक्ष्य क्वाप्यथो फलमांसलम् । कुब्जं राजाऽभ्यधादात्मकलोत्कर्षं विशेषयन् ॥८०३।। फलानां भूरुहस्यास्य संख्यामगणयन्नपि । वेम्यहं कथयिष्यामि व्यावृत्तः कुब्ज ! ते क्षणात् ॥८०४॥ कुब्जोऽब्रवीदिदानीं त्वं कालक्षेपाद्विभेषि किम् ? । मा भैषीरधुनैवैतां राजन्नाख्यातुमर्हसि ॥८०५।। अष्टादश सहस्राणीत्युक्ते भूपतिना ततः । आहत्य मुष्टिना कुब्जस्तं फलौघमपातयत् ॥८०६।। रथादुत्तीर्य भूपेन सूत्रिते गणनाविधौ । तावत्येवाभवत्संख्या न च न्यूना न चाधिका ॥८०७।। भूभुजे याचिते विद्यां तुरङ्गहृदयात्मिकाम् । दत्त्वाऽस्मादाददे संख्याविद्यां कुब्जोऽथ विस्मयात् ॥८०८॥ अथाऽऽगादुदयप्रस्थे स्यन्दनोऽनूरुसारथेः । विदर्भनगरद्वारि कुब्जसूतो रथः पुनः ॥८०९॥ तदा झगिति निःशेषैः सरोरुहवनैः समम् । अवाप दधिपर्णस्य विकाशं मुखवारिजम् ॥८१०॥ तस्मिन्नेव निशाशेषे स्वप्नमैक्षिष्ट भीमजा । उत्थाय शयनीयाच्च प्रीता पितुरचीकथत् ॥८११॥ अद्य प्रातर्मया स्वप्ने प्रैक्षि निर्वृतिदेवता । तयेहानीय मे व्योम्नि दर्शितं कोशलावनम् ॥८१२॥
20
१. उत्तरीयवस्त्रे । २. याचमानाय । ३. उदयाचलशिखरे । ४. सूर्यस्य ।