SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥] ऐन्द्रं विमानमारूढः कदाचिच्च स ऐहिक श्रीफलाः [ ओ ] ९/१०२ | कङ्कोऽरिजनितातङ्कः १० / ४२० ८/४२२ | कदाचिज्जैनेन्द्र८/५६ कदाचित्तौ ओजायितानि भीमस्य ३ / १७२ ओमिति १२ / ३४९ १८ / १९२ | कच्चित्कुशलिनी कच्चित्पूर्णाभिलाषोकच्छपायित१०/२५९ कदाचिदपि कञ्चित्कालमिहैव ८/३७० कञ्चिदव्यक्तजल्पा- १२ / ४६२ ६/६७६ | कटाक्षकोटिभिः कटाक्षैः सह कदाचिद्बान्धवो ओमिति प्रति ८/६ कदाचिन्मदना ४ / २६८ ४/२९७ ६ / ९०० ८/३७१ ओमित्युक्ते ओमित्युक्तेऽथ ओमित्युक्त्वा औचित्यरचिता औदासीन्यादसं औपवाह्यानथारुह्य [ औ ] कंदरां तां वैतादृशो कंदरायाः कंदर्पेण कंस: क्षेत्रेषु कंसध्वंसः कंसध्वंसी [ क ] ४/१४५ १४/४३ ४/४०३ कटुतुम्बीफलं कण्ठीरव इवो कंसध्वंसी कंसपत्नी जीव कंसबन्धुर्वि कंसस्य वदना कंसान्तक कंसे च ज्ञाति कंसेन कृष्णकः केसरिकिशोरस्य ९ / २३५ १७ /६२ ककुप्कूलङ्कषैस्तै कक्षान्तरगवाक्ष ५ / ४४४ १३ / ५९९ १० / ४१६ कङ्कपत्रास्तयोकडूवल्लवयोकङ्कश्रीकेलिपल्यङ्क १० / २८४ कलिपाद- ७/२४५ कथ कान्तार कथं च कथं च वयमत्रस्था कथं चान्तः कथं दुरात्मनो कथं नु विषया कथं शिक्षा कथं सहिष्यते ६/९३६ ६/५७५ ६ / ६३८ ७/३२७ ४/२५३ १४ / २२२ | कथञ्चनापि १६/४ | कथञ्चित्पूर कथञ्चित्सर्वथा ७ / ४६ २ / १६४ कथञ्चन हत्य कथञ्चिदथ यः २ / १६३ कथञ्चिदपि २ / ४१२ कथञ्चिदमुमादृत्य ७/५६ कथञ्चिद् ज्ञात२/ ३७३ | कथञ्चिद्ग्राहया२/४३१ | कथञ्चिद्दैव कथमस्य वपुः - कथ्यतां ताव कदम्बजम्बू कदम्बमुकुलकदर्थ्यन्ते कथं कदा कुन्तीमुखाकदाचनापि कदाच्चिचेलतुः कदापि न कदाऽप्यागत्य कनिष्ठं धृतराष्ट्रस्तं कनिष्ठबन्धुवर्गस्य ४/३३० २ / ३६१ १ / १२६ ७ / १०२ | कनीयांस्तु ८/५७ | कनीयान्कूबरो १/५५६ कन्दरादारिणोऽद्रीणां १० / १४० कन्दरादिव ११/२२८ | कन्दर्पकामिनीकन्दर्पस्य सरूपेण ८/८० ७/२५८ कन्या राजीमती १७/५६ २ / ९८ | कपिकेतुः २ / ८२ | कपिकेतुरभाषिष्ट कपिध्वजप्रभाव ४ / ३६६ ४/४६६ ६ / ६२६ १३ / १८१ कन्यामवज्ञया [ ७४१ ३/४९ ८/५६२ १३ / ९०९ १३ / ९४० ८/३८३ १/५७१ १३/९१३ १७ / १६८ ५/१४१ १/३८२ ९/२७३ १२/२७७ ६ / ६११ १०/२१० २ / ६६ १ / ३९१ २/ १०४ १६/१७ २/ २०४ ८/३१६ १०/५६ ५/३६९ १३ / ४२५ १६ / ११७ ४/६ कपिध्वजो कपोतफलके कपोलदर्पणे १०/२११ १७ / ३३६ १२ / ४६७ कम्पयन्तौ भुवं कम्पिताशेषभूमी १२/५३ १६/२५ ७/२६६ कम्प्र द्वारवतीवप्रं १/५२४ कयाचिद्योषिता ५/९६ १८ / १५८ | करश्रेणिभिराग्ने १२/४२७ ४/७६ करसम्पर्कमासाद्य ४/२१७ १७/५२ | कराद्गलितकोदण्डः १३/२१७ करिष्यति प्रिये ३/१७३ १२/४७४ ६ / ७५६ १ / ४५२ करिष्यते तथा ९/२२१ | करिष्ये तीर्थयात्रां ५/३१
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy