________________
४१८] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः महादेवीसमीपे आगमनम् ॥
अश्वानां लक्षणं वेद्मि वेद्मि सर्वं चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ॥६५॥ राजाऽब्रवीत्तव ज्ञानमाकृत्याऽपि निवेद्यते । आर्द्रता हि वदत्यम्भ कुम्भस्य परिपूर्णताम् ॥६६॥ इत्युदीर्याश्वमारोप्य परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे निजाश्वीयस्य भूपतिः ॥६७॥ परिधानपटार्धेन बद्धकक्षं स्थवीयसीम् । बिभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥६८॥ गोव्रजेषु व्रजन्नूर्वीभूतं भूपः परेद्यवि । सहदेवमुदैक्षिष्ट व्रततीबद्धमूर्धजम् ॥६९॥ युग्मम् । धरित्रीपतिरामन्त्र्य विस्मयेन तमभ्यधात् । भद्र ? कोऽसि ? कुतश्चासि स्थानादागतवानिह ? ॥७०॥ जगाद सहदेवोऽथ पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्प्रत्येकं लक्षसङ्ख्यया ॥७१॥ स तेषां ग्रन्थिकं नाम सङ्ख्याकारं न्ययुङ्क्त माम् । सर्वेषां वल्लवानां च राजन्नेतारमातनोत् ॥७२॥ गर्भाधाने गवां कालमुपाचमपि वेम्यहम् । शरीरलक्षणव्याधिचिकित्सासु तु का कथा ? ॥७३॥ इत्याकर्ण्य गिरं माद्यत्प्रमोदविवशाशयः । सहदेवं महीदेवो गोकुलाधिपति व्यधात् ॥७४॥ अथ वैदेशिकौचित्यकल्पिताकल्पशालिनी । रूपलावण्यसौभाग्यैर्विस्मारितरतिस्मया ॥५॥ महादेव्याः सुदेष्णायाः सद्माभ्यणे कदाचन । विहरन्ती भुजिष्याभिर्ददृशे द्रुपदात्मजा ॥७६॥ दृष्ट्वा सविस्मयास्ताश्च सुदेष्णायै न्यवेदयन् । कुतूहलवती साऽपि तामेताभिरजूहवत् ॥७७॥
15
१. गोपानाम् । २. दासीभिः ।