SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ [४३५ 5 दशमः सर्गः । सुदेष्णां प्रति विराटनृपस्य कथनम् ॥] अनुभावस्तवैवायं जयामो यदरीन्वयम् । महोभिमिहिरस्यैव हन्ति ध्वान्तं यतोऽरुणः ॥२८८॥ इत्युदीर्य भटान्वाक्यैः सम्भाव्यापत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ॥२८९॥ नेत्रनीलाब्जमालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते चलन्ति स्म पुरं प्रति ॥२९०॥ युग्मम् । किंभविष्यत्तया मूकमागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं राजमन्दिरमाविशत् ॥२९१॥ बहिः संस्थाप्य कङ्कादीन् सशङ्कोऽन्तःपुरं ययौ । वीक्ष्य मेदस्विखेदां च सुदेष्णामवदन्नृपः ॥२९२॥ विच्छायं ते मुखं देवि ! किं प्रगे मंगलक्ष्मवत् । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः ? ॥२९३॥ साऽब्रवीद्देव ! युष्मासु धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्पूत्करोति स्म वल्लवः ॥२९४॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मवपुः शरैः ॥२९५।। उत्तरस्यां दिशि द्रोण-भीष्म-कर्णादिभिः सह । स्वयं दुर्योधनोऽभ्येत्य सौरभेयीरचालयत् ॥२९६।। ततः सर्वेऽपि सम्भूय वल्लवास्तमयोधयन् । तव प्राणपरित्यागाद् गवामानृण्यमाययुः ॥२९७।। किंवदन्तीहरस्तेषामेक एवास्मि जीवितः । सन्ति चाद्यापि गावस्तान्पतितान्परितः स्थिताः ॥२९८॥ इत्याख्यातं मया तावद्विराटतनयस्य ते । कुमार ! स्फारदो:सार ! तद्यथोचितमाचर ॥२९९॥ इत्याकर्ण्य वचस्तस्य वत्सः स्फुरितमत्सरः ।। शौण्डीरिमसरोमाञ्चः सखेदमिदमभ्यधात् ॥३००। 15 20 25 १. सूर्यस्य । २. लज्जाहरैः । ३. प्रभूतखेदाम् । ४. चन्द्रवत् । ५. कच्छ:-सजलप्रदेशः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy