SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २०] [पाण्डवचरित्रमहाकाव्यम् । नौपतिना कथितम् सत्यवती पितृकुलं ॥ सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥२२०॥ अहिंसा ब्रह्मचर्यं च पितृभक्तिश्च निश्चला । त्रयस्त्रिभुवने श्लाघ्याः शान्तनोस्तनुजे गुणाः ॥२२१॥ सर्वव्रतानां पारीणो मा स्म रोणः क्वचिद्भवेः । इत्यभिष्टुत्य निश्छद्म सद्म स्वं खेचरा ययुः ॥२२२॥ ततो दुहितरं तूर्णमाहूयोत्सङ्गसङ्गिनीम् । कुर्वन्नुदीरयामास कुमारं नाविकेश्वरः ॥२२३॥ गुणग्रामैकवास्तव्यो नास्त्येव त्वत्समः पुमान् । पितुरर्थे कृतं सद्यो यद्ब्रह्मव्रतमद्भुतम् ॥२२४॥ तवानेन चरित्रेण चित्रीयितमनाश्चिरम् ।। वृत्तान्तमेकमाख्यामि कुमार ! शृणु साम्प्रतम् ॥२२५॥ कालिन्दीकूलपालीषु विहरन्नहमेकदा । अशोकानोकहतले विश्रामाय समागमम् ॥२२६।। तदात्वजातां केनापि तत्र निस्त्रिंशचेतसा । सश्रीकामुज्झितामेकामद्राक्षं मङ्घ बालिकाम् ॥२२७॥ अपत्यमनपत्योऽहं स्पृहयालुरहर्निशम् । सुरूपां तामुपादातुं प्रवृत्तोऽस्मि सविस्मयः ॥२२८॥ विजातिर्वा सुजातिर्वा काऽप्यसाविति वेत्ति कः ? । एवं विकल्प्य व्यावृत्य चलितोऽस्मि स्ववेश्मनि ॥२२९॥ अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती । अस्ति रत्नपुरे स्वस्तिधाम्नि रत्नाङ्गदो नृपः ॥२३०॥ तस्य रत्नवती कुक्षिशुक्तिमुक्तेयमात्मजा । खेचरेणापहृत्यात्र विमुक्ता पितृवैरिणा ॥२३१।। तामेतामतनुप्रेमा शान्तनुः परिणेष्यति । इति व्योमगिरा बालां ग्राहितस्तामहं तदा ॥२३२॥ १. भवेव्रतानां इति प्रतौ । २. स्खलितः । ३. अनोकह:-वृक्षः । ४. तत्कालोत्पन्नाम् । ५. 'चलितश्चास्मि वेश्मनि' प्रत्यन्तरपाठः । ६. आकाशवाणी । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy