________________
[२१
प्रथमः सर्गः । भीष्मस्य कृतज्ञता॥]
तनयामनपत्यायाः प्रियायास्तामुपानयम् । नामधेयं व्यधां चास्याः सत्यं सत्यवतीत्यहम् ॥२३३॥ मम पत्न्या च यत्नेन वात्सल्यजलकुल्यया । केलिकाननवल्लीवदियं वृद्धिमनीयत ॥२३४॥ त्रिलोकीतिलकीभूता प्रभूतगुणमन्दिरम् । सेयं सत्यवती पुत्री कृत्रिमा मम नौरसी ॥२३५॥ पिता भवत्यपत्यानामीदृशां मादृशा कुतः ? । आस्पदं कल्पवल्ल्या हि सुमेरुन पुनर्मरुः ॥२३६।। तदस्या दिव्यवाचैव निर्णीतः शान्तनुः पतिः । वीक्षितुं पितृभक्ति तु त्वदीयामित्यजल्पिषम् ॥२३७॥ तदिदानीमुपादत्स्व मत्सुतां तातहेतवे । अतःपरं त्वमेवास्या विश्रामः सुखदुःखयोः ॥२३८॥ इत्यालप्य कुमारस्य प्रसरत्पुलकाङ्करः । सुतां सत्यवतीं प्रीतामर्पयामास नौपतिः ॥२३९॥ अलमम्ब ! विलम्बेन रथोऽयमधिरुह्यताम् । इति तां रथमारोप्य पुरं शान्तनवो ययौ ॥२४०॥ नभश्चरेभ्यो निःशेषं वृत्तान्तं ज्ञातपूर्विणः ।। प्रसन्नस्य पितुर्नीत्वा स चक्रे तामुपायनम् ॥२४१॥ पिताऽपि भीष्ममाश्लिष्य निर्भरस्नेहपूर्वकम् । आत्मैकवेद्यमानन्दममन्दभरमन्वभूत् ॥२४२॥ दृशा पीयूषवर्षिण्या श्रीविश्राममहीरुहम् । सिञ्चन्नुवाच गाङ्गेयमुत्सङ्गस्थापितं पिता ॥२४३।। शृण्वन्ति पितुरादेशं ये तेऽपि विरलाः सुताः । आदिष्टं ये तु कुर्वन्ति सन्ति ते यदि पञ्चषाः ॥२४४॥ आत्मना यस्तु विज्ञाय करोति पितुरीप्सितम् । एक एव स मे सूनुर्जाह्नवीशुक्तिमौक्तिकम् ॥२४५॥
15
20
25
१. न औरसी = न स्वशरीरजा इत्यर्थः ।