SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २२] 10 [पाण्डवचरित्रमहाकाव्यम् । सत्यवती-शान्तनो विवाहः ॥ ततः परसहस्राणि वत्सराण्यायुरस्तु ते । एतस्य कुरुवंशस्य पताकाश्रियमाप्नुहि ॥२४६।। प्रमोदादेवमाशीभिरभिनन्द्य निजात्मजम् । नृपः सत्यवती सौम्ये मुहूर्ते परिणीतवान् ॥२४७।। ततः सत्यवती पत्नी नवप्रेमां समीयुषः । भूपालस्य पुमर्थेषु कामः कामं प्रियोऽभवत् ॥२४८॥ रेतिपुत्रफला दारा इति नीतिवचस्तया । सत्यापयन्त्या सुषुवे पुत्रश्चित्राङ्गदाभिधः ॥२४९॥ तेजस्वितिलकः पादैराक्रमन्भूभृतां शिरः ।। योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥२५०॥ विचित्रवीर्य इत्यासीत्सत्यवत्याः सुतोऽपरः । बभूव भूभृतो यस्माद्वंशः प्रांशुप्रसृत्वरः ॥२५१॥ तदा तयोः समग्रेषु हितकर्मसु जाग्रतः । प्रादुर्बभूव सौभ्रात्रं गङ्गासूनोरकृत्रिमम् ॥२५२॥ सोऽग्रजन्माऽनुजन्मानौ कृत्वाऽङ्कतलतल्पगौ । उल्लापैः श्रोत्रपीयूषैः खेलयामास भूरिशः ॥२५३॥ क्षत्रगोत्रोचितैस्तैस्तैरन्यबालविलक्षणैः । एतयोर्खाल्यचापल्यैः स तुतोष क्षणे क्षणे ॥२५४॥ अथाल्पीयो विदित्वायुरग्रिमस्तत्त्वदृश्वनाम् । शुभध्यानेन तत्याज शान्तनुर्मानुषीं तनुम् ॥२५५॥ विधिवद्विदधे भीष्मः पितुः स्वस्यौर्ध्वदेहिकम् । इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥२५६॥ सोऽथ चित्राङ्गदं राज्ये शिशुमेव न्यवीविशत् । न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥२५७॥ से ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः । उदयन्नपि दुष्प्रेक्ष्यो यथाऽभूद्भानुमानिव ॥२५८॥ 15 25 १. भृशम् । २. 'रति-पुत्रौ फलं यासां ताः । ३. स हि ग्रीष्मेण भी० इतिप्रत्य ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy