________________
5
10
15
20
25
२७० ]
[ पाण्डवचरित्रमहाकाव्यम् । नलस्य राज्यप्राप्तिर्दीक्षा स्वर्गमनं च ॥ मृत्युभीतिमथापास्य कूबरः प्रीतिबन्धुरः । भूयो द्यूतमुपाक्रंस्त लब्धाऽऽस्वादो हि तत्र सः ||८५३॥ क्षणात्कूबरतोऽजैषीत्काश्यपीं निखिलां नलः ।
पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥८५४ ॥ राज्यं भूयोऽप्यलञ्चक्रे नलोऽनलसविक्रमः । नभोऽङ्गणमिव प्रातर्देवः कमलिनीपतिः ॥८५५॥ जितश्रीरपि दुष्टोऽपि स्वबन्धुरिति कूबरः । राज्ञाऽऽर्द्रमनसा चक्रे पूर्ववद्यौवराज्यभाक् ॥८५६॥ तत्तदाऽभून्नलः कामं सतां श्लाघास्पदं परम् । कूबरः स पुनः क्रूरकर्मा निन्दानिकेतनम् ॥८५७॥ प्राज्यभाग्ये नले भूयः स्वराज्यमधितस्थुषि । माङ्गल्योपायनान्येयुर्भरतार्धमहीभुजाम् ॥८५८॥ नलश्च दमयन्ती च राज्यश्रीभिरलङ्कृतौ । बद्धोत्सवं ववन्दाते कोशलाचैत्यमण्डलीम् ॥८५९॥ भरतार्धधराधीशशिरोभिर्धृतशासनः । भूयांस्यब्दसहस्राणि मेदिनीमभुनग्नलः ॥८६०॥ आख्यातसमयोऽभ्येत्य निषधः स्वर्गिणा दिवः । पुष्कलाख्ये सुतेऽन्येद्युर्न्यस्य राज्यभरं नलः ॥ ८६१॥ जातसंसारवैराग्यो वैदर्भ्या सह कान्तया । जिनसेनाभिधाऽऽचार्यपादान्ते व्रतमग्रहीत् ॥८६२॥ युग्मम् । अन्तेऽनशनमाधाय मृत्युमाप्य समाधिना । नलः सुरः कुबेरोऽभूज्जज्ञे भैम्यपि तत्प्रिया ॥८६३॥ इतीयमम्बिकासूनो ! नलकूबरयोः कथा । मया ते कथिता तत्त्वमस्याः सम्यग् विचार्यताम् ॥८६४॥ कूबरेण जिता द्यूतच्छद्मनेयं वसुन्धरा । न नाम स्थास्नुतामागात् कियत्क्रूरधियां श्रियः ॥८६५ ॥
१. सूर्यः । २. आसमन्तादीयुरित्यर्थः ( आजग्मुः ) ।