________________
5
10
15
20
25
४५४]
[ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य क्रोधः ॥
हेतोः कुतश्चन त्वं चेदेनं नाह्वाययिष्यसि । भ्रातृभिरित्रजगत्येकवीरैरानेष्यते बलात् ॥५१॥ न चैवमागतास्तुभ्यमेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन् महीमपि ॥५२॥ भवताऽपि तदाऽवश्यं मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् ॥५३॥ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः । कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥ ५४ ॥ भूयांसश्चापि मादृक्षास्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥५५॥ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिक दुर्भिक्षमम्भोराशौ निदेशिनि ॥५६॥ वर्धयिष्यसि पैशुन्यं त्वं तु केवलमात्मनः । उलूक इव वैरायमाणः किरणमालिनः ॥५७॥ तां निशम्य गिरं तस्य कम्पमानाधरः क्रुधा । कामं ताम्रीभवच्चक्षुरभ्यधत्त सुयोधनः ॥५८॥ ब्रह्मन्नजिह्मवाग्ब्रह्मन्वचस्ते प्रतिभासते । कर्कन्धूफलवत्पूर्वं कोमलं कठिनं ततः ॥ ५९ ॥ को भुवं मद्भुजस्तम्भन्यस्तामुत्तारयिष्यति ? । प्रक्षिप्य कवलं कुम्भिमुखात्क इव कर्षति ॥ ६०॥ को नाम केशवः के च पाण्डवाः पुरतो मम ? | को नाम चन्द्रमाः के वा तारकास्तरणेः पुरः ? ॥६१॥ हरिर्मत्कार्मुकोन्मुक्तमार्गणव्रणितो रणे ।
द्वेधापि वेदनाविष्टः क्रोष्टेव स भविष्यति ॥६२॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः । बलीकरिष्यतेऽवश्यं खगानां समराङ्गणे ॥६३॥ १. गरुडध्वजः-कृष्णः । २. बाणसमूहैः ।